Skip to main content

ŚB 9.20.4-5

Texto

ṛteyus tasya kakṣeyuḥ
sthaṇḍileyuḥ kṛteyukaḥ
jaleyuḥ sannateyuś ca
dharma-satya-vrateyavaḥ
daśaite ’psarasaḥ putrā
vaneyuś cāvamaḥ smṛtaḥ
ghṛtācyām indriyāṇīva
mukhyasya jagad-ātmanaḥ

Sinônimos

ṛteyuḥ — Ṛteyu; tasya — dele (Raudrāśva); kakṣeyuḥ — Kakṣeyu; sthaṇḍileyuḥ — Sthaṇḍileyu; kṛteyukaḥ — Kṛteyuka; jaleyuḥ — Jaleyu; sannateyuḥ — Sannateyu; ca — também; dharma — Dharmeyu; satya — Satyeyu; vrateyavaḥ — e Vrateyu; daśa — dez; ete — todos eles; apsarasaḥ — nascidos de uma Apsarā; putrāḥ — filhos; vaneyuḥ — o filho chamado Vaneyu; ca — e; avamaḥ — o mais novo; smṛtaḥ — conheci­do; ghṛtācyām — Ghṛtācī; indriyāṇi iva — exatamente como os dez sentidos; mukhyasya — da força vital; jagat-ātmanaḥ — a força vital de todo o universo.

Tradução

Raudrāśva teve dez filhos, chamados Ṛteyu, Kakṣeyu, Sthaṇḍileyu, Kṛteyuka, Jaleyu, Sannateyu, Dharmeyu, Satyeyu, Vrateyu e Vaneyu. Desses dez filhos, Vaneyu era o mais novo. Assim como os dez sen­tidos, que são produzidos da vida universal, agem sob o controle da vida, esses dez filhos de Raudrāśva agiam sob o controle completo de Raudrāśva. Todos nasceram da Apsarā chamada Ghṛtācī.