Skip to main content

VERSO 36

Sloka 36

Texto

Verš

śrī-nārada uvāca
ekadā brahmaṇaḥ putrā
viṣṇu-lokaṁ yadṛcchayā
sanandanādayo jagmuś
caranto bhuvana-trayam
śrī-nārada uvāca
ekadā brahmaṇaḥ putrā
viṣṇu-lokaṁ yadṛcchayā
sanandanādayo jagmuś
caranto bhuvana-trayam

Sinônimos

Synonyma

śrī-nāradaḥ uvāca — Śrī Nārada Muni disse; ekadā — certa vez; brahmaṇaḥ — do senhor Brahmā; putrāḥ — os filhos; viṣṇu — do Senhor Viṣṇu; lokam — o planeta; yadṛcchayā — por acaso; sanandana-ādayaḥ — Sanandana e os outros; jagmuḥ — foram; carantaḥ — viajando por; bhuvana-trayam — os três mundos.

śrī-nāradaḥ uvāca — Śrī Nārada Muni řekl; ekadā — jednou; brahmaṇaḥ — Pána Brahmy; putrāḥ — synové; viṣṇu — Pána Viṣṇua; lokam — na planetu; yadṛcchayā — shodou okolností; sanandana-ādayaḥ — Sanandana a ostatní; jagmuḥ — přišli; carantaḥ — když putovali; bhuvana-trayam — po třech světech.

Tradução

Překlad

O grande santo Nārada disse: Certa vez, quando os quatro filhos do senhor Brahmā, chamados Sanaka, Sanandana, Sanātana e Sanat-kumāra, vagavam pelos três mundos, chegaram por acaso a Viṣṇuloka.

Velký světec Nārada pravil: Jednou, když čtyři synové Pána Brahmy—Sanaka, Sanandana, Sanātana a Sanat-kumāra — putovali po třech světech, shodou okolností dospěli na Viṣṇuloku.