Skip to main content

Synonyma

tri-bhuvana-adhīśāḥ
vládci tří světů (polobozi, jako jsou Brahmā a Śiva) — Śrīmad-bhāgavatam 9.21.15
tri-bhuvana-aiśvarya
jelikož vlastnil všechno hmotné bohatství tří světů — Śrīmad-bhāgavatam 6.7.2-8
he bhuvana-eka-bandho
ó jediný příteli vesmíru — Śrī caitanya-caritāmṛta Madhya 2.65
tri-bhuvana bhari'
naplňující tři světy — Śrī caitanya-caritāmṛta Madhya 13.50
bharila bhuvana
naplnil vesmír. — Śrī caitanya-caritāmṛta Antya 6.86
tri-bhuvana-ātma-bhavana
ó Pane, jsi útočištěm tří světů, protože jsi jejich Nadduší — Śrīmad-bhāgavatam 6.9.40
tri-bhuvana
tři planetární systémy — Śrīmad-bhāgavatam 1.9.33
tři světy — Śrīmad-bhāgavatam 4.8.37, Śrī caitanya-caritāmṛta Ādi 4.244, Śrī caitanya-caritāmṛta Madhya 6.230, Śrī caitanya-caritāmṛta Madhya 21.102, Śrī caitanya-caritāmṛta Antya 20.41
tří světů — Śrīmad-bhāgavatam 5.1.20, Śrīmad-bhāgavatam 6.4.35-39
ve třech světech. — Śrī caitanya-caritāmṛta Ādi 3.33
všechny tři světy — Śrī caitanya-caritāmṛta Ādi 4.239, Śrī caitanya-caritāmṛta Ādi 4.242-243, Śrī caitanya-caritāmṛta Ādi 13.32
tři světy. — Śrī caitanya-caritāmṛta Ādi 8.42, Śrī caitanya-caritāmṛta Ādi 13.92
všechny tři světy. — Śrī caitanya-caritāmṛta Ādi 10.107, Śrī caitanya-caritāmṛta Ādi 13.5
ve třech světech — Śrī caitanya-caritāmṛta Madhya 2.61, Śrī caitanya-caritāmṛta Madhya 23.31
celý svět — Śrī caitanya-caritāmṛta Madhya 2.88
celý svět. — Śrī caitanya-caritāmṛta Madhya 5.76, Śrī caitanya-caritāmṛta Madhya 8.280
tří světů. — Śrī caitanya-caritāmṛta Madhya 24.20
bhuvana
vesmírné — Śrīmad-bhāgavatam 3.8.29
planet — Śrīmad-bhāgavatam 3.15.26
svět. — Śrī caitanya-caritāmṛta Ādi 3.19
celý svět. — Śrī caitanya-caritāmṛta Ādi 5.148, Śrī caitanya-caritāmṛta Ādi 11.6, Śrī caitanya-caritāmṛta Madhya 1.271
vesmír. — Śrī caitanya-caritāmṛta Ādi 6.94
světa. — Śrī caitanya-caritāmṛta Ādi 9.33
světy — Śrī caitanya-caritāmṛta Ādi 13.93
planetárních soustav — Śrī caitanya-caritāmṛta Madhya 20.288
celý vesmír. — Śrī caitanya-caritāmṛta Antya 11.70
svět — Śrī caitanya-caritāmṛta Antya 16.146
bhuvana-maṅgala
ó Ty, který jsi dokonale příznivý všem vesmírům — Śrīmad-bhāgavatam 3.9.4
ó Ty, jenž jsi v celém světě tím nejpříznivějším — Śrī caitanya-caritāmṛta Madhya 25.38
jsou dokonale příznivé pro všechny vesmíry — Śrī caitanya-caritāmṛta Antya 5.124-125
bhuvana-drumāya
stromu všech planetárních systémů. — Śrīmad-bhāgavatam 3.9.16
bhuvana-kośa
všech světů — Śrīmad-bhāgavatam 3.28.25
bhuvana-pālinī
Jenž udržuje svět — Śrīmad-bhāgavatam 4.15.3
bhuvana-trayam
tři světy — Śrīmad-bhāgavatam 6.9.13-17, Śrīmad-bhāgavatam 6.9.44
po třech světech. — Śrīmad-bhāgavatam 7.1.36
tři světy (Svarga, Martya a Pātāla) — Śrīmad-bhāgavatam 9.14.4
tri-bhuvana-īśvara
ó pane tří světů. — Śrīmad-bhāgavatam 7.3.12
bhuvana-traya
všude ve třech světech — Śrīmad-bhāgavatam 8.15.35
bhuvana-pāvanīm
matku Gangu, která je schopná vysvobodit celý vesmír — Śrīmad-bhāgavatam 9.9.10
tri-bhuvana-īśvaraiḥ
ochránci tří světů (kteří mohou dělat v hmotném světě, cokoliv si přejí), polobohy — Śrīmad-bhāgavatam 9.9.45