Skip to main content

VERSO 1

Sloka 1

Texto

Verš

śrī-bādarāyaṇir uvāca
indram evaṁ samādiśya
bhagavān viśva-bhāvanaḥ
paśyatām animeṣāṇāṁ
tatraivāntardadhe hariḥ
śrī-bādarāyaṇir uvāca
indram evaṁ samādiśya
bhagavān viśva-bhāvanaḥ
paśyatām animeṣāṇāṁ
tatraivāntardadhe hariḥ

Sinônimos

Synonyma

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī disse; indram — Indra, o rei celestial; evam — assim; samādiśya — após instruir; bhagavān — a Suprema Personalidade de Deus; viśva-bhāvanaḥ — a causa da qual se originam todas as manifestações cósmicas; paśyatām animeṣāṇām — enquanto os semideuses olhavam; tatra — naquele momento e lugar; eva — na verdade; antardadhe — desapareceu; hariḥ — o Senhor.

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī řekl; indram — Indra, nebeský král; evam — takto; samādiśya — po udělení pokynů; bhagavān — Nejvyšší Osobnost Božství; viśva-bhāvanaḥ — původní příčina všech vesmírných projevů; paśyatām animeṣāṇām — zatímco polobozi přihlíželi; tatra — na místě; eva — vskutku; antardadhe — zmizel; hariḥ — Pán.

Tradução

Překlad

Śrī Śukadeva Gosvāmī disse: Após transmitir a Indra essas instruções, Hari, a Suprema Personalidade de Deus, a causa da mani­festação cósmica, naquele mesmo instante e lugar desapareceu da presença dos semideuses que O observavam.

Śrī Śukadeva Gosvāmī řekl: Hari, Nejvyšší Osobnost Božství a příčina vesmírného projevu, udělil Indrovi tyto pokyny a před očima všech polobohů na místě zmizel.