Skip to main content

Word for Word Index

dvādaśa-akṣara-vidyayā
con el mantra de doce sílabas. — Śrīmad-bhāgavatam 8.16.39
mat-upasthāna-vidyayā
por las oraciones y el muy elevado conocimiento — Śrīmad-bhāgavatam 6.9.47
mūla-vidyayā
recitando del mismo dvādaśākṣara-mantra. — Śrīmad-bhāgavatam 8.16.40
sva-vidyayā
que él mismo había obtenido. — Śrīmad-bhāgavatam 8.11.47
trayyā vidyayā
mediante la celebración de ceremonias rituales conforme a los principios védicos — Śrīmad-bhāgavatam 5.20.3-4
ātma-vidyayā
mediante el conocimiento trascendental — Śrīmad-bhāgavatam 1.9.36
con la autorrealización. — Śrīmad-bhāgavatam 10.5.4
vidyayā
mediante el conocimiento trascendental — Śrīmad-bhāgavatam 3.10.6
con adoración — Śrīmad-bhāgavatam 3.20.52
con educación — Śrīmad-bhāgavatam 4.21.37, Śrīmad-bhāgavatam 4.28.38, Śrīmad-bhāgavatam 5.1.12
con el conocimiento védico — Śrīmad-bhāgavatam 5.22.4
por el talento — Śrīmad-bhāgavatam 6.7.39
con una oración — Śrīmad-bhāgavatam 6.7.39
con el mantraŚrīmad-bhāgavatam 6.8.7
con las oraciones — Śrīmad-bhāgavatam 6.16.28
mediante el mantra espiritual — Śrīmad-bhāgavatam 6.16.29
mantra — Śrīmad-bhāgavatam 6.16.50
con el conocimiento necesario — Śrīmad-bhāgavatam 7.3.30
educación — Śrīmad-bhāgavatam 7.14.41
con Su potencia espiritual — Śrīmad-bhāgavatam 8.1.13
con ese proceso — Śrīmad-bhāgavatam 9.14.46
por cultivar el conocimiento — Īśo 10, Īśo 11