Skip to main content

Word for Word Index

kamala-patra-akṣi
O beautiful woman with eyes like the petals of a lotus — Śrīmad-bhāgavatam 9.20.11
patra-ratha-indra
de Garuḍa (rey de las aves) — Śrīmad-bhāgavatam 3.21.34
patra-mayaḥ
hecho de hojas — Śrīmad-bhāgavatam 6.12.10
śata-patra-netraḥ
Śrī Kṛṣṇa — Śrīmad-bhāgavatam 3.1.29
patra-rathaiḥ
por los pájaros — Śrīmad-bhāgavatam 1.6.12
śata-patra
flor de loto — Śrīmad-bhāgavatam 2.9.11
sa-patra
con hojas — Śrīmad-bhāgavatam 3.13.40
śata-patra-patrau
con plumas como los pétalos de una flor de loto — Śrīmad-bhāgavatam 5.2.8
patra
hojas — Śrīmad-bhāgavatam 5.20.29, Śrīmad-bhāgavatam 6.18.57
śata-patra-ādi
flores de loto con cien pétalos, y otras — Śrīmad-bhāgavatam 5.24.10
pātra-vittamaiḥ
con experiencia en cuanto a hallar a la verdadera persona a quien se debe dar caridad — Śrīmad-bhāgavatam 7.14.34
pātra
una persona adecuada — Śrīmad-bhāgavatam 7.15.4