Skip to main content

Word for Word Index

mūla-deśe
en la base — Śrīmad-bhāgavatam 5.16.26
en la región que está por debajo de la base — Śrīmad-bhāgavatam 5.25.1
pāda-eka-mūla
cuyo único refugio son los pies de loto — Śrīmad-bhāgavatam 6.11.24
karṇa-mūla-hṛdayaḥ
cuyo corazón y cuyos oídos. — Śrīmad-bhāgavatam 5.14.11
kanda-mūla-phala-upahāraiḥ
con ofrenda de raíces, bulbos y fruta — Śrīmad-bhāgavatam 5.7.11
yat-mūla-ketāḥ
refugio de los pies de loto — Śrīmad-bhāgavatam 3.5.39
tat-mūla-khanane
para exterminarlos por completo — Śrīmad-bhāgavatam 10.4.37
nirūḍha-mūla
profundamente enraizado — Śrīmad-bhāgavatam 3.30.6
mūla
raíces — Śrīmad-bhāgavatam 4.8.55, Śrīmad-bhāgavatam 4.23.5, Śrīmad-bhāgavatam 4.28.35-36, Śrīmad-bhāgavatam 6.18.57, CC Ādi-līlā 9.13-15, CC Madhya-līlā 15.212
la raíz — Śrīmad-bhāgavatam 4.31.14, Śrīmad-bhāgavatam 8.5.49, Śrīmad-bhāgavatam 8.24.46
de las raíces — Śrīmad-bhāgavatam 7.5.17
phala-mūla
frutas y raíces — Śrīmad-bhāgavatam 5.8.12
vaikuṇṭha-pāda-mūla-upasarpaṇam
un lugar en el refugio de los pies de loto del Señor Viṣṇu — Śrīmad-bhāgavatam 6.17.14
mūla-prakṛtaye
al puruṣa-avatāra, el origen de prakṛti y de pradhānaŚrīmad-bhāgavatam 8.3.13
mūla-niṣecanam
igual que el agua con que se riega la raíz de un árbol — Śrīmad-bhāgavatam 8.9.29
mūla-vidyayā
recitando del mismo dvādaśākṣara-mantra. — Śrīmad-bhāgavatam 8.16.40