Skip to main content

Text 16

VERSO 16

Texto

Texto

yan-nāma-śruti-mātreṇa
pumān bhavati nirmalaḥ
tasya tīrtha-padaḥ kiṁ vā
dāsānām avaśiṣyate
yan-nāma-śruti-mātreṇa
pumān bhavati nirmalaḥ
tasya tīrtha-padaḥ kiṁ vā
dāsānām avaśiṣyate

Palabra por palabra

Sinônimos

yat-nāma — el santo nombre del Señor; śruti-mātreṇa — con solo escuchar; pumān — una persona; bhavati — se vuelve; nirmalaḥ — purificada; tasya — de Él; tīrtha-padaḥ — el Señor, a cuyos pies descansan los lugares sagrados; kim — qué; dāsānām — por los sirvientes; avaśiṣyate — queda por hacer.

yat-nāma — o santo nome do Senhor; śruti-mātreṇa — pelo simples fato de ouvir; pumān — uma pessoa; bhavati — torna-se; nirmalaḥ — purificada; tasya — dEle; tīrtha-padaḥ — do Senhor, a cujos pés estão os lugares sagrados; kim vā — que; dāsānām — pelos servos; avaśiṣya­te — falta ser feito.

Traducción

Tradução

Lo imposible no existe para los sirvientes del Señor. Solo de escuchar Su santo nombre, nos purificamos.

O que é impossível para os servos do Senhor? Basta ouvir o Seu santo nome para que a pessoa se purifique.