Skip to main content

Word for Word Index

kari’ tīrtha bahutara
tras visitar diversos lugares sagrados — CC Madhya-līlā 9.318
tīrtha-bhramaṇa
recorrer lugares de peregrinaje — CC Madhya-līlā 10.11
dakṣiṇa-tīrtha-bhramaṇa
ir de peregrinación por el sur de la India — CC Madhya-līlā 25.250
tīrtha bhramilā
viajó a los lugares de peregrinaje — CC Madhya-līlā 5.8
tīrtha-bhūtāḥ
lugares sagrados de peregrinación en persona — CC Madhya-līlā 20.57
pakṣi-tīrtha dekhi’
tras visitar el lugar llamado Pakṣi-tīrtha — CC Madhya-līlā 9.72
dhanuḥ-tīrtha
Dhanus-tīrtha — CC Madhya-līlā 9.311
eta tīrtha
a tantos lugares sagrados — CC Madhya-līlā 9.356
tīrtha-gamana
visitando los lugares sagrados — CC Madhya-līlā 9.5
tīrtha-gṛhe gati
ir a templos y lugares de peregrinaje. — CC Madhya-līlā 22.122
sarva-tīrtha-gaṇa
todos los demás lugares sagrados de peregrinaje. — CC Madhya-līlā 16.280
mahā-tīrtha ha-ilā
se ha vuelto un gran lugar de peregrinaje. — CC Antya-līlā 11.64
jagannātha tīrtha
Jagannātha Tīrtha — CC Ādi-līlā 10.114
tīrtha-kamaṇḍalum
el cántaro con agua de lugares sagrados — Śrīmad-bhāgavatam 9.10.42-43
tīrtha kari’
al terminar Mi viaje y peregrinación — CC Madhya-līlā 8.297
mahā-tīrtha kari’
haciendo de ese emplazamiento un gran lugar de peregrinaje — CC Madhya-līlā 16.114-115
tīrtha karibāre
para recorrer lugares de peregrinaje — CC Madhya-līlā 5.10
a visitar lugares sagrados. — CC Antya-līlā 8.96
tīrtha-yātrā-kathā
temas de Su peregrinaje — CC Madhya-līlā 9.323
temas de la peregrinación — CC Madhya-līlā 9.355, CC Madhya-līlā 9.358
keśi-tīrtha-upakaṇṭhe
junto a la orilla del Yamunā, en los alrededores de Keśīghāṭa — CC Ādi-līlā 5.224
keśī-tīrtha
Keśī-ghāṭa, un lugar para bañarse a orillas del Yamunā — CC Madhya-līlā 5.14
khelā-tīrtha
Khelā-tīrtha — CC Madhya-līlā 18.66
tīrtha-udaka-klinnam
bañándose en las aguas de aquel lugar sagrado — Śrīmad-bhāgavatam 5.8.31
tīrtha-kīrteḥ
del Señor, cuyas glorias se cantan en los lugares de peregrinaje. — Śrīmad-bhāgavatam 3.1.45
tīrtha-kṣetra
lugares de peregrinaje — Śrīmad-bhāgavatam 9.7.18
lupta-tīrtha
lugares sagrados perdidos — CC Madhya-līlā 25.215
los lugares de peregrinaje perdidos — CC Antya-līlā 1.218
los lugares de peregrinaje perdidos — CC Antya-līlā 4.80
el emplazamiento de los lugares de peregrinaje perdidos — CC Antya-līlā 4.218
mahā-tīrtha
en grandes lugares de peregrinaje — CC Madhya-līlā 9.4
matsya-tīrtha
el lugar sagrado de Matsya-tīrtha — CC Madhya-līlā 9.244
nānā tīrtha
muchos lugares sagrados — CC Madhya-līlā 9.310
tīrtha-pada
de los pies de loto del Señor — Śrīmad-bhāgavatam 3.23.56
acerca de la Suprema Personalidad de Dios, a cuyos pies reposan todos los lugares sagrados — Śrīmad-bhāgavatam 6.2.46
tīrtha-padaḥ
del Señor Supremo — Śrīmad-bhāgavatam 3.1.17
cuyos pies de loto constituyen todos los lugares de peregrinaje — Śrīmad-bhāgavatam 3.5.11
aquel cuyos pies de loto son iguales que un lugar de peregrinaje — Śrīmad-bhāgavatam 3.5.41
de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 3.23.42
el Señor, a cuyos pies descansan los lugares sagrados — Śrīmad-bhāgavatam 9.5.16