Skip to main content

Text 9

Sloka 9

Texto

Verš

dhṛṣṭaketus tatas tasmāt
sukumāraḥ kṣitīśvaraḥ
vītihotro ’sya bhargo ’to
bhārgabhūmir abhūn nṛpa
dhṛṣṭaketus tatas tasmāt
sukumāraḥ kṣitīśvaraḥ
vītihotro ’sya bhargo ’to
bhārgabhūmir abhūn nṛpa

Palabra por palabra

Synonyma

dhṛṣṭaketuḥ — Dhṛṣṭaketu; tataḥ — a continuación; tasmāt — de Dhṛṣṭaketu; sukumāraḥ — un hijo llamado Sukumāra; kṣiti-īśvaraḥ — el emperador del mundo entero; vītihotraḥ — un hijo llamado Vītihotra; asya — su hijo; bhargaḥ — Bharga; ataḥ — de él; bhārgabhūmiḥ — un hijo llamado Bhārgabhūmi; abhūt — engendrado; nṛpa — ¡oh, rey!

dhṛṣṭaketuḥ — Dhṛṣṭaketu; tataḥ — poté; tasmāt — Dhṛṣṭaketuovi; sukumāraḥ — syn jménem Sukumāra; kṣiti-īśvaraḥ — panovník celého světa; vītihotraḥ — syn jménem Vītihotra; asya — jeho syn; bhargaḥ — Bharga; ataḥ — jemu; bhārgabhūmiḥ — syn jménem Bhārgabhūmi; abhūt — narozen; nṛpa — ó králi.

Traducción

Překlad

¡Oh, rey Parīkṣit!, de Satyaketu nació Dhṛṣṭaketu, y de Dhṛṣṭaketu nació Sukumāra, el emperador del mundo entero. Sukumāra tuvo un hijo llamado Vītihotra; de Vītihotra nació Bharga; y de Bharga, Bhārgabhūmi.

Ó králi Parīkṣite, Satyaketu přivedl na svět syna jménem Dhṛṣṭaketu, a tomu se narodil Sukumāra, panovník celého světa. Sukumārův syn se jmenoval Vītihotra, jeho synem byl Bharga a Bhargovi se narodil Bhārgabhūmi.