Skip to main content

Text 9

Text 9

Texto

Text

dhṛṣṭaketus tatas tasmāt
sukumāraḥ kṣitīśvaraḥ
vītihotro ’sya bhargo ’to
bhārgabhūmir abhūn nṛpa
dhṛṣṭaketus tatas tasmāt
sukumāraḥ kṣitīśvaraḥ
vītihotro ’sya bhargo ’to
bhārgabhūmir abhūn nṛpa

Palabra por palabra

Synonyms

dhṛṣṭaketuḥ — Dhṛṣṭaketu; tataḥ — a continuación; tasmāt — de Dhṛṣṭaketu; sukumāraḥ — un hijo llamado Sukumāra; kṣiti-īśvaraḥ — el emperador del mundo entero; vītihotraḥ — un hijo llamado Vītihotra; asya — su hijo; bhargaḥ — Bharga; ataḥ — de él; bhārgabhūmiḥ — un hijo llamado Bhārgabhūmi; abhūt — engendrado; nṛpa — ¡oh, rey!

dhṛṣṭaketuḥ — Dhṛṣṭaketu; tataḥ — thereafter; tasmāt — from Dhṛṣṭaketu; sukumāraḥ — a son named Sukumāra; kṣiti-īśvaraḥ — the emperor of the entire world; vītihotraḥ — a son named Vītihotra; asya — his son; bhargaḥ — Bharga; ataḥ — from him; bhārgabhūmiḥ — a son named Bhārgabhūmi; abhūt — generated; nṛpa — O King.

Traducción

Translation

¡Oh, rey Parīkṣit!, de Satyaketu nació Dhṛṣṭaketu, y de Dhṛṣṭaketu nació Sukumāra, el emperador del mundo entero. Sukumāra tuvo un hijo llamado Vītihotra; de Vītihotra nació Bharga; y de Bharga, Bhārgabhūmi.

O King Parīkṣit, from Satyaketu came a son named Dhṛṣṭaketu, and from Dhṛṣṭaketu came Sukumāra, the emperor of the entire world. From Sukumāra came a son named Vītihotra; from Vītihotra, Bharga; and from Bharga, Bhārgabhūmi.