Skip to main content

Word for Word Index

kṣiti-bhāra
la carga de la Tierra — Śrīmad-bhāgavatam 1.11.34
kṣiti-deva-devaḥ
los brāhmaṇas y los semidioses — Śrīmad-bhāgavatam 3.1.12
dhruva-kṣiti
el lugar que lleva el nombre de Dhruvaloka — Śrīmad-bhāgavatam 4.9.20-21
kṣiti-maṇḍalam
por la superficie de la Tierra — Śrīmad-bhāgavatam 1.13.9
el planeta Tierra — Śrīmad-bhāgavatam 4.12.13
la superficie del mundo — Śrīmad-bhāgavatam 4.29.49
universo — Śrīmad-bhāgavatam 5.25.2
kṣiti-tala
el planeta Tierra — Śrīmad-bhāgavatam 2.7.1
kṣiti-īśvara
¡oh, señor del mundo! — Śrīmad-bhāgavatam 3.13.9
kṣiti
tierra — Śrīmad-bhāgavatam 4.8.56
la tierra — Śrīmad-bhāgavatam 5.14.44
tierras — CC Madhya-līlā 9.269
kṣiti-īśvaraḥ
gobernador del mundo. — Śrīmad-bhāgavatam 4.13.19-20
el emperador del mundo entero — Śrīmad-bhāgavatam 9.17.9
kṣiti-vṛtti-mān
aceptando la profesión de la Tierra. — Śrīmad-bhāgavatam 4.16.7
kṣiti-pṛṣṭhe
la superficie del globo — Śrīmad-bhāgavatam 4.17.9
kṣiti-śabda
de la palabra «tierra» — Śrīmad-bhāgavatam 5.12.9
kṣiti-ādibhiḥ
por los elementos del mundo material, comenzando con la tierra — Śrīmad-bhāgavatam 6.16.37
kṣiti-ādīnām
de los cinco elementos, comenzando con la tierra — Śrīmad-bhāgavatam 7.15.59