Skip to main content

Text 14

Sloka 14

Texto

Verš

tasmād udāvasus tasya
putro ’bhūn nandivardhanaḥ
tataḥ suketus tasyāpi
devarāto mahīpate
tasmād udāvasus tasya
putro ’bhūn nandivardhanaḥ
tataḥ suketus tasyāpi
devarāto mahīpate

Palabra por palabra

Synonyma

tasmāt — de Mithila; udāvasuḥ — un hijo llamado Udāvasu; tasya — de él (de Udāvasu); putraḥ — hijo; abhūt — nació; nandivardhanaḥ — Nandivardhana; tataḥ — de él (de Nandivardhana); suketuḥ — un hijo llamado Suketu; tasya — de él (de Suketu); api — también; devarātaḥ — un hijo llamado Devarāta; mahīpate — ¡oh, rey Parīkṣit!

tasmāt — Mithilovi; udāvasuḥ — syn, který se jmenoval Udāvasu; tasya — jeho (Udāvasua); putraḥ — syn; abhūt — narodil se; nandivardhanaḥ — Nandivardhana; tataḥ — jemu (Nandivardhanovi); suketuḥ — syn jménem Suketu; tasya — jeho (Suketua); api — také; devarātaḥ — syn jménem Devarāta; mahīpate — ó králi Parīkṣite.

Traducción

Překlad

¡Oh, rey Parīkṣit!, Mithila tuvo un hijo llamado Udāvasu; de Udāvasu nació Nandivardhana; de Nandivardhana nació Suketu; y de Suketu, Devarāta.

Ó králi Parīkṣite, Mithilovi se narodil syn jménem Udāvasu, Udāvasuovi Nandivardhana, jemu Suketu a tomu zase Devarāta.