Text 15
Sloka 15
Texto
Verš
mahāvīryaḥ sudhṛt-pitā
sudhṛter dhṛṣṭaketur vai
haryaśvo ’tha marus tataḥ
mahāvīryaḥ sudhṛt-pitā
sudhṛter dhṛṣṭaketur vai
haryaśvo ’tha marus tataḥ
Palabra por palabra
Synonyma
tasmāt — de Devarāta; bṛhadrathaḥ — un hijo llamado Bṛhadratha; tasya — de él (de Bṛhadratha); mahāvīryaḥ — un hijo llamado Mahāvīrya; sudhṛt-pitā — que fue padre del rey Sudhṛti; sudhṛteḥ — de Sudhṛti; dhṛṣṭaketuḥ — un hijo llamado Dhṛṣṭaketu; vai — en verdad; haryaśvaḥ — su hijo fue Haryaśva; atha — a continuación; maruḥ — Maru; tataḥ — a continuación.
tasmāt — Devarātovi; bṛhadrathaḥ — syn jménem Bṛhadratha; tasya — jeho (Bṛhadrathy); mahāvīryaḥ — syn jménem Mahāvīrya; sudhṛt-pitā — stal se otcem krále Sudhṛtiho; sudhṛteḥ — Sudhṛtimu; dhṛṣṭaketuḥ — syn jménem Dhṛṣṭaketu; vai — jistě; haryaśvaḥ — jeho synem byl Haryaśva; atha — poté; maruḥ — Maru; tataḥ — poté.
Traducción
Překlad
De Devarāta nació un hijo llamado Bṛhadratha, y de Bṛhadratha nació Mahāvīrya. Mahāvīrya fue padre de Sudhṛti; el hijo de Sudhṛti fue Dhṛṣṭaketu, y de Dhṛṣṭaketu nació Haryaśva. Haryaśva tuvo un hijo llamado Maru.
Devarātovi se narodil syn jménem Bṛhadratha a jemu Mahāvīrya, který se stal otcem Sudhṛtiho. Sudhṛti měl syna zvaného Dhṛṣṭaketu, a tomu se narodil Haryaśva. Haryaśvův syn se jmenoval Maru.