Skip to main content

Text 14

Text 14

Texto

Text

tasmād udāvasus tasya
putro ’bhūn nandivardhanaḥ
tataḥ suketus tasyāpi
devarāto mahīpate
tasmād udāvasus tasya
putro ’bhūn nandivardhanaḥ
tataḥ suketus tasyāpi
devarāto mahīpate

Palabra por palabra

Synonyms

tasmāt — de Mithila; udāvasuḥ — un hijo llamado Udāvasu; tasya — de él (de Udāvasu); putraḥ — hijo; abhūt — nació; nandivardhanaḥ — Nandivardhana; tataḥ — de él (de Nandivardhana); suketuḥ — un hijo llamado Suketu; tasya — de él (de Suketu); api — también; devarātaḥ — un hijo llamado Devarāta; mahīpate — ¡oh, rey Parīkṣit!

tasmāt — from Mithila; udāvasuḥ — a son named Udāvasu; tasya — of him (Udāvasu); putraḥ — son; abhūt — was born; nandivardhanaḥ — Nandivardhana; tataḥ — from him (Nandivardhana); suketuḥ — a son named Suketu; tasya — of him (Suketu); api — also; devarātaḥ — a son named Devarāta; mahīpate — O King Parīkṣit.

Traducción

Translation

¡Oh, rey Parīkṣit!, Mithila tuvo un hijo llamado Udāvasu; de Udāvasu nació Nandivardhana; de Nandivardhana nació Suketu; y de Suketu, Devarāta.

O King Parīkṣit, from Mithila came a son named Udāvasu; from Udāvasu, Nandivardhana; from Nandivardhana, Suketu; and from Suketu, Devarāta.