Skip to main content

Text 8

VERSO 8

Texto

Texto

tataḥ prasenajit tasmāt
takṣako bhavitā punaḥ
tato bṛhadbalo yas tu
pitrā te samare hataḥ
tataḥ prasenajit tasmāt
takṣako bhavitā punaḥ
tato bṛhadbalo yas tu
pitrā te samare hataḥ

Palabra por palabra

Sinônimos

tataḥ — de Viśvabāhu; prasenajit — nació un hijo llamado Prasenajit; tasmāt — de él; takṣakaḥ — Takṣaka; bhavitā — nacería; punaḥ — de nuevo; tataḥ — de él; bṛhadbalaḥ — un hijo llamado Bṛhadbala; yaḥ — aquel que; tu — pero; pitrā — por el padre; te — tuyo; samare — en el combate; hataḥ — matado.

tataḥ — de Viśvabāhu; prasenajit — nasceu um filho chamado Prase­najit; tasmāt — dele; takṣakaḥ — Takṣaka; bhavitā — nasceria; punaḥ — novamente; tataḥ — dele; bṛhadbalaḥ — um filho chamado Bṛhadbala; yaḥ — aquele que; tu — mas; pitrā — pelo pai; te — teu; samare — na luta; hataḥ — morto.

Traducción

Tradução

De Viśvabāhu nació Prasenajit, de Prasenajit nació Takṣaka, y de Takṣaka nació Bṛhadbala, a quien tu padre mató en el combate.

De Viśvabāhu, veio um filho chamado Prasenajit; de Prasenajit, veio Takṣaka, e de Takṣaka, veio Bṛhadbala, que foi morto por seu pai em uma luta.