Skip to main content

Text 8

Sloka 8

Texto

Verš

tataḥ prasenajit tasmāt
takṣako bhavitā punaḥ
tato bṛhadbalo yas tu
pitrā te samare hataḥ
tataḥ prasenajit tasmāt
takṣako bhavitā punaḥ
tato bṛhadbalo yas tu
pitrā te samare hataḥ

Palabra por palabra

Synonyma

tataḥ — de Viśvabāhu; prasenajit — nació un hijo llamado Prasenajit; tasmāt — de él; takṣakaḥ — Takṣaka; bhavitā — nacería; punaḥ — de nuevo; tataḥ — de él; bṛhadbalaḥ — un hijo llamado Bṛhadbala; yaḥ — aquel que; tu — pero; pitrā — por el padre; te — tuyo; samare — en el combate; hataḥ — matado.

tataḥ — Viśvabāhuovi; prasenajit — narodil se syn jménem Prasenajit; tasmāt — jemu; takṣakaḥ — Takṣaka; bhavitā — narodil se; punaḥ — znovu; tataḥ — jemu; bṛhadbalaḥ — syn jménem Bṛhadbala; yaḥ — ten, který; tu — ale; pitrā — otcem; te — tvým; samare — v boji; hataḥ — zabit.

Traducción

Překlad

De Viśvabāhu nació Prasenajit, de Prasenajit nació Takṣaka, y de Takṣaka nació Bṛhadbala, a quien tu padre mató en el combate.

Syn Viśvabāhua se jmenoval Prasenajit, Prasenajitův syn byl Takṣaka a Takṣakův syn byl známý pod jménem Bṛhadbala, jehož tvůj otec zabil v boji.