Skip to main content

Text 19

VERSO 19

Texto

Texto

niśamya tad vacas tasya
bhagavān prapitāmahaḥ
hotur vyatikramaṁ jñātvā
babhāṣe ravi-nandanam
niśamya tad vacas tasya
bhagavān prapitāmahaḥ
hotur vyatikramaṁ jñātvā
babhāṣe ravi-nandanam

Palabra por palabra

Sinônimos

niśamya — tras escuchar; tat vacaḥ — esas palabras; tasya — de él (de Manu); bhagavān — el muy poderoso; prapitāmahaḥ — el bisabuelo Vasiṣṭha; hotuḥ vyatikramam — desviación por parte del sacerdote hotā; jñātvā — entender; babhāṣe — habló; ravi-nandanam — a Vaivasvata Manu, el hijo del dios del Sol.

niśamya — após ouvir; tat vacaḥ — aquelas palavras; tasya — dele (Manu); bhagavān — o poderosíssimo; prapitāmahaḥ — o bisavô Vasiṣṭha; hotuḥ vyatikramam — o erro cometido pelo sacerdote hotā; jñātvā — entendendo; babhāṣe — falou; ravi-nandanam — a Vaivasvata Manu, filho do deus do Sol.

Traducción

Tradução

Tras escuchar las palabras de Manu, el muy poderoso bisabuelo Vasiṣṭha descubrió la desviación del sacerdote. Entonces, dirigiéndose al hijo del dios del Sol, dijo lo siguiente.

O poderosíssimo bisavô Vasiṣṭha, após ouvir essas palavras de Manu, entendeu o erro cometido pelo sacerdote. Assim, ele dirigiu ao filho do deus do Sol as seguintes palavras.