Skip to main content

Text 12

Sloka 12

Texto

Verš

tatra devāḥ sutapaso
virajā amṛtaprabhāḥ
teṣāṁ virocana-suto
balir indro bhaviṣyati
tatra devāḥ sutapaso
virajā amṛtaprabhāḥ
teṣāṁ virocana-suto
balir indro bhaviṣyati

Palabra por palabra

Synonyma

tatra — en ese período de manu; devāḥ — los semidioses; sutapasaḥ — los sutapās; virajāḥ — los virajas; amṛtaprabhāḥ — los amṛtaprabhas; teṣām — de ellos; virocana-sutaḥ — el hijo de Virocana; baliḥ — Mahārāja Bali; indraḥ — el rey del cielo; bhaviṣyati — será.

tatra — během tohoto období Manua; devāḥ — polobozi; sutapasaḥ — Sutapové; virajāḥ — Virajové; amṛtaprabhāḥ — Amṛtaprabhové; teṣām — jejich; virocana-sutaḥ — syn Virocany; baliḥ — Mahārāja Bali; indraḥ — nebeský král; bhaviṣyati — stane se.

Traducción

Překlad

En el período del octavo manu, entre los semidioses estarán los sutapās, los virajas y los amṛtaprabhas. El rey de los semidioses, indra, será Bali Mahārāja, el hijo de Virocana.

Během období osmého Manua se mezi polobohy objeví Sutapové, Virajové a Amṛtaprabhové. Králem polobohů, Indrou, bude Bali Mahārāja, syn Virocany.