Skip to main content

ŚB 8.13.12

Devanagari

तत्र देवा: सुतपसो विरजा अमृतप्रभा: ।
तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति ॥ १२ ॥

Text

tatra devāḥ sutapaso
virajā amṛtaprabhāḥ
teṣāṁ virocana-suto
balir indro bhaviṣyati

Synonyms

tatra — in that period of Manu; devāḥ — the demigods; sutapasaḥ — the Sutapās; virajāḥ — the Virajas; amṛtaprabhāḥ — the Amṛtaprabhas; teṣām — of them; virocana-sutaḥ — the son of Virocana; baliḥ — Mahārāja Bali; indraḥ — the king of heaven; bhaviṣyati — will become.

Translation

In the period of the eighth Manu, among the demigods will be the Sutapās, the Virajas and the Amṛtaprabhas. The king of the demigods, Indra, will be Bali Mahārāja, the son of Virocana.