Skip to main content

Texts 10-11

VERSOS 10-11

Texto

Texto

saṅkalpāyās tu saṅkalpaḥ
kāmaḥ saṅkalpajaḥ smṛtaḥ
vasavo ’ṣṭau vasoḥ putrās
teṣāṁ nāmāni me śṛṇu
saṅkalpāyās tu saṅkalpaḥ
kāmaḥ saṅkalpajaḥ smṛtaḥ
vasavo ’ṣṭau vasoḥ putrās
teṣāṁ nāmāni me śṛṇu
droṇaḥ prāṇo dhruvo ’rko ’gnir
doṣo vāstur vibhāvasuḥ
droṇasyābhimateḥ patnyā
harṣa-śoka-bhayādayaḥ
droṇaḥ prāṇo dhruvo ’rko ’gnir
doṣo vāstur vibhāvasuḥ
droṇasyābhimateḥ patnyā
harṣa-śoka-bhayādayaḥ

Palabra por palabra

Sinônimos

saṅkalpāyāḥ — del vientre de Saṅkalpā; tu — pero; saṅkalpaḥ — Saṅkalpa; kāmaḥ — Kāma; saṅkalpa-jaḥ — el hijo de Saṅkalpa; smṛtaḥ — conocidos; vasavaḥ aṣṭau — los ocho Vasus; vasoḥ — de Vasu; putrāḥ — los hijos; teṣām — de ellos; nāmāni — los nombres; me — de mí; śṛṇu — escucha; droṇaḥ — Droṇa; prāṇaḥ — Prāṇa; dhruvaḥ — Dhruva; arkaḥ — Arka; agniḥ — Agni; doṣaḥ — Doṣa; vāstuḥ — Vāstu; vibhāvasuḥ — Vibhāvasu; droṇasya — de Droṇa; abhimateḥ — de Abhimati; patnyāḥ — la esposa; harṣa-śoka-bhaya-ādayaḥ — los hijos llamados Harṣa, Śoka, Bhaya, con sus hermanos.

saṅkalpāyāḥ — do ventre de Saṅkalpā; tu — mas; saṅkalpaḥ — Saṅkalpa; kāmaḥ — Kāma; saṅkalpa-jaḥ — o filho de Saṅkalpa; smṛtaḥ — conhecido; vasavaḥ aṣṭau — os oito Vasus; vasoḥ — de Vasu; putrāḥ — os filhos; teṣām — deles; nāmāni — os nomes; me — de mim; śṛṇu — ouve; droṇaḥ — Droṇa; prāṇaḥ — Prāṇa; dhruvaḥ — Dhruva; arkaḥ — Arka; agniḥ — Agni; doṣaḥ — Doṣa; vāstuḥ — Vāstu; vibhāvasuḥ — Vibhāvasu; droṇasya — de Droṇa; abhimateḥ — de Abhimati; patnyāḥ — a esposa; harṣa-śoka-bhaya-ādayaḥ — os filhos chamados Harṣa, Śoka, Bhaya e assim por diante.

Traducción

Tradução

El hijo de Saṅkalpā se llamó Saṅkalpa, y de él nació el deseo de disfrute. Los hijos de Vasu fueron conocidos como los ocho Vasus. Deja que te diga sus nombres: Droṇa, Prāṇa, Dhruva, Arka, Agni, Doṣa, Vāstu y Vibhāvasu. De Abhimati, la esposa del Vasu llamado Droṇa, fueron generados Harṣa, Śoka y Bhaya, con sus demás hermanos.

O filho de Saṅkalpā era conhecido como Saṅkalpa, e dele nasceu a luxúria. Os filhos de Vasu eram conhecidos como os oito Vasus. Ouve, então, enquanto menciono seus nomes: Droṇa, Prāṇa, Dhruva, Arka, Agni, Doṣa, Vāstu e Vibhāvasu. De Abhimati, a esposa do Vasu chamado Droṇa, foram gerados os filhos chamados Harṣa, Śoka, Bhaya e assim por diante.