Skip to main content

Texts 10-11

Texts 10-11

Texto

Text

saṅkalpāyās tu saṅkalpaḥ
kāmaḥ saṅkalpajaḥ smṛtaḥ
vasavo ’ṣṭau vasoḥ putrās
teṣāṁ nāmāni me śṛṇu
saṅkalpāyās tu saṅkalpaḥ
kāmaḥ saṅkalpajaḥ smṛtaḥ
vasavo ’ṣṭau vasoḥ putrās
teṣāṁ nāmāni me śṛṇu
droṇaḥ prāṇo dhruvo ’rko ’gnir
doṣo vāstur vibhāvasuḥ
droṇasyābhimateḥ patnyā
harṣa-śoka-bhayādayaḥ
droṇaḥ prāṇo dhruvo ’rko ’gnir
doṣo vāstur vibhāvasuḥ
droṇasyābhimateḥ patnyā
harṣa-śoka-bhayādayaḥ

Palabra por palabra

Synonyms

saṅkalpāyāḥ — del vientre de Saṅkalpā; tu — pero; saṅkalpaḥ — Saṅkalpa; kāmaḥ — Kāma; saṅkalpa-jaḥ — el hijo de Saṅkalpa; smṛtaḥ — conocidos; vasavaḥ aṣṭau — los ocho Vasus; vasoḥ — de Vasu; putrāḥ — los hijos; teṣām — de ellos; nāmāni — los nombres; me — de mí; śṛṇu — escucha; droṇaḥ — Droṇa; prāṇaḥ — Prāṇa; dhruvaḥ — Dhruva; arkaḥ — Arka; agniḥ — Agni; doṣaḥ — Doṣa; vāstuḥ — Vāstu; vibhāvasuḥ — Vibhāvasu; droṇasya — de Droṇa; abhimateḥ — de Abhimati; patnyāḥ — la esposa; harṣa-śoka-bhaya-ādayaḥ — los hijos llamados Harṣa, Śoka, Bhaya, con sus hermanos.

saṅkalpāyāḥ — from the womb of Saṅkalpā; tu — but; saṅkalpaḥ — Saṅkalpa; kāmaḥ — Kāma; saṅkalpa-jaḥ — the son of Saṅkalpā; smṛtaḥ — known; vasavaḥ aṣṭau — the eight Vasus; vasoḥ — of Vasu; putrāḥ — the sons; teṣām — of them; nāmāni — the names; me — from me; śṛṇu — just hear; droṇaḥ — Droṇa; prāṇaḥ — Prāṇa; dhruvaḥ — Dhruva; arkaḥ — Arka; agniḥ — Agni; doṣaḥ — Doṣa; vāstuḥ — Vāstu; vibhāvasuḥ — Vibhāvasu; droṇasya — of Droṇa; abhimateḥ — from Abhimati; patnyāḥ — the wife; harṣa-śoka-bhaya-ādayaḥ — the sons named Harṣa, Śoka, Bhaya and so on.

Traducción

Translation

El hijo de Saṅkalpā se llamó Saṅkalpa, y de él nació el deseo de disfrute. Los hijos de Vasu fueron conocidos como los ocho Vasus. Deja que te diga sus nombres: Droṇa, Prāṇa, Dhruva, Arka, Agni, Doṣa, Vāstu y Vibhāvasu. De Abhimati, la esposa del Vasu llamado Droṇa, fueron generados Harṣa, Śoka y Bhaya, con sus demás hermanos.

The son of Saṅkalpā was known as Saṅkalpa, and from him lust was born. The sons of Vasu were known as the eight Vasus. Just hear their names from me: Droṇa, Prāṇa, Dhruva, Arka, Agni, Doṣa, Vāstu and Vibhāvasu. From Abhimati, the wife of the Vasu named Droṇa, were generated the sons named Harṣa, Śoka, Bhaya and so on.