Skip to main content

Texts 10-11

Sloka 10-11

Texto

Verš

saṅkalpāyās tu saṅkalpaḥ
kāmaḥ saṅkalpajaḥ smṛtaḥ
vasavo ’ṣṭau vasoḥ putrās
teṣāṁ nāmāni me śṛṇu
saṅkalpāyās tu saṅkalpaḥ
kāmaḥ saṅkalpajaḥ smṛtaḥ
vasavo ’ṣṭau vasoḥ putrās
teṣāṁ nāmāni me śṛṇu
droṇaḥ prāṇo dhruvo ’rko ’gnir
doṣo vāstur vibhāvasuḥ
droṇasyābhimateḥ patnyā
harṣa-śoka-bhayādayaḥ
droṇaḥ prāṇo dhruvo ’rko ’gnir
doṣo vāstur vibhāvasuḥ
droṇasyābhimateḥ patnyā
harṣa-śoka-bhayādayaḥ

Palabra por palabra

Synonyma

saṅkalpāyāḥ — del vientre de Saṅkalpā; tu — pero; saṅkalpaḥ — Saṅkalpa; kāmaḥ — Kāma; saṅkalpa-jaḥ — el hijo de Saṅkalpa; smṛtaḥ — conocidos; vasavaḥ aṣṭau — los ocho Vasus; vasoḥ — de Vasu; putrāḥ — los hijos; teṣām — de ellos; nāmāni — los nombres; me — de mí; śṛṇu — escucha; droṇaḥ — Droṇa; prāṇaḥ — Prāṇa; dhruvaḥ — Dhruva; arkaḥ — Arka; agniḥ — Agni; doṣaḥ — Doṣa; vāstuḥ — Vāstu; vibhāvasuḥ — Vibhāvasu; droṇasya — de Droṇa; abhimateḥ — de Abhimati; patnyāḥ — la esposa; harṣa-śoka-bhaya-ādayaḥ — los hijos llamados Harṣa, Śoka, Bhaya, con sus hermanos.

saṅkalpāyāḥ — z lůna Saṅkalpy; tu — ale; saṅkalpaḥ — Saṅkalpa; kāmaḥ — Kāma; saṅkalpa-jaḥ — syn Saṅkalpy; smṛtaḥ — známý; vasavaḥ aṣṭau — osm Vasuů; vasoḥ — Vasua; putrāḥ — synové; teṣām — jejich; nāmāni — jména; me — ode mě; śṛṇu — slyš; droṇaḥ — Droṇa; prāṇaḥ — Prāṇa; dhruvaḥ — Dhruva; arkaḥ — Arka; agniḥ — Agni; doṣaḥ — Doṣa; vāstuḥ — Vāstu; vibhāvasuḥ — Vibhāvasu; droṇasya — Droṇy; abhimateḥ — z lůna Abhimati; patnyāḥ — manželky; harṣa-śoka-bhaya-ādayaḥ — synové Harṣa, Śoka, Bhaya a další.

Traducción

Překlad

El hijo de Saṅkalpā se llamó Saṅkalpa, y de él nació el deseo de disfrute. Los hijos de Vasu fueron conocidos como los ocho Vasus. Deja que te diga sus nombres: Droṇa, Prāṇa, Dhruva, Arka, Agni, Doṣa, Vāstu y Vibhāvasu. De Abhimati, la esposa del Vasu llamado Droṇa, fueron generados Harṣa, Śoka y Bhaya, con sus demás hermanos.

Syn Saṅkalpy byl známý jako Saṅkalpa a jeho potomkem byl chtíč. Syny Vasua bylo osm Vasuů. Vyslechni si ode mě jejich jména: Droṇa, Prāṇa, Dhruva, Arka, Agni, Doṣa, Vāstu a Vibhāvasu. Z lůna Abhimati, manželky Vasua jménem Droṇa, přišli na svět synové Harṣa, Śoka, Bhaya a další.