Skip to main content

Word for Word Index

agniḥ
fuego — Bg. 4.37, Bg. 6.1, Bg. 8.24, Bg. 9.16, Bg. 11.39, Bg. 18.48, Śrīmad-bhāgavatam 1.2.24, Śrīmad-bhāgavatam 1.13.24, Śrīmad-bhāgavatam 1.14.18, Śrīmad-bhāgavatam 2.1.29, Śrīmad-bhāgavatam 2.5.11
el fuego. — Śrīmad-bhāgavatam 3.2.15
fuego — Śrīmad-bhāgavatam 3.6.12, Śrīmad-bhāgavatam 3.12.11, Śrīmad-bhāgavatam 3.15.10, Śrīmad-bhāgavatam 3.24.6, Śrīmad-bhāgavatam 3.26.12, Śrīmad-bhāgavatam 3.29.42, Śrīmad-bhāgavatam 4.15.13, Śrīmad-bhāgavatam 4.22.57, Śrīmad-bhāgavatam 7.3.4
el fuego — Śrīmad-bhāgavatam 3.25.42, Śrīmad-bhāgavatam 3.28.40, Śrīmad-bhāgavatam 6.1.42, Śrīmad-bhāgavatam 6.3.14-15, Śrīmad-bhāgavatam 7.9.48, Śrīmad-bhāgavatam 7.12.9, Śrīmad-bhāgavatam 7.15.54, Śrīmad-bhāgavatam 8.5.35, Śrīmad-bhāgavatam 8.7.26, Śrīmad-bhāgavatam 9.5.3
el dios del fuego — Śrīmad-bhāgavatam 4.7.41, Śrīmad-bhāgavatam 4.14.26-27, Śrīmad-bhāgavatam 4.24.11, Śrīmad-bhāgavatam 9.2.21
Agni — Śrīmad-bhāgavatam 4.9.20-21, Śrīmad-bhāgavatam 5.23.5, Śrīmad-bhāgavatam 6.6.10-11, Śrīmad-bhāgavatam 8.13.34
el semidiós del fuego — Śrīmad-bhāgavatam 4.15.18
fuego. — Śrīmad-bhāgavatam 4.22.26
un fuego — Śrīmad-bhāgavatam 5.20.2, CC Madhya-līlā 24.61, CC Antya-līlā 1.139
el fuego de sacrificio — Śrīmad-bhāgavatam 9.20.24-26
jñāna-agniḥ
el fuego del conocimiento — Bg. 4.37
manda-agniḥ
reducida la actividad del hígado — Śrīmad-bhāgavatam 1.13.22
huta-agniḥ
y ofreciendo leña en el fuego — Śrīmad-bhāgavatam 1.13.31
apradīpta-agniḥ
con dispepsia — Śrīmad-bhāgavatam 3.30.15
dahra-agniḥ
el fuego de la digestión — Śrīmad-bhāgavatam 4.1.36
agniḥ iva
como el fuego — Śrīmad-bhāgavatam 5.16.27
saṁvarta-agniḥ
el fuego denominado saṁvartaŚrīmad-bhāgavatam 8.15.26
agniḥ ca
y el fuego — Śrīmad-bhāgavatam 8.16.9
dāva-agniḥ
como un incendio forestal — Śrīmad-bhāgavatam 9.4.50
ekaḥ agniḥ
una única división de agniŚrīmad-bhāgavatam 9.14.48