Skip to main content

Śrīmad-bhāgavatam 5.20.14

Texto

tad-dvīpa-patiḥ praiyavrato rājan hiraṇyaretā nāma svaṁ dvīpaṁ saptabhyaḥ sva-putrebhyo yathā-bhāgaṁ vibhajya svayaṁ tapa ātiṣṭhata vasu-vasudāna-dṛḍharuci-nābhigupta-stutyavrata-vivikta-vāmadeva-nāmabhyaḥ.

Palabra por palabra

tat-dvīpa-patiḥ — el soberano de la isla; praiyavrataḥ — el hijo de Mahārāja Priyavrata; rājan — ¡oh, rey!; hiraṇyaretā — Hiraṇyaretā; nāma — llamado; svam — su propia; dvīpam — isla; saptabhyaḥ — a siete; sva-putrebhyaḥ — a sus propios hijos; yathā-bhāgam — conforme a la división; vibhajya — dividir; svayam — él mismo; tapaḥ ātiṣṭhata — ocupado en austeridades; vasu — a Vasu; vasudāna — Vasudāna; dṛḍharuci — Dṛḍharuci; nābhi-gupta — Nābhigupta; stutya-vrata — Stutyavrata; vivikta — Vivikta; vāma-deva — Vāmadeva; nāmabhyaḥ — llamados.

Traducción

¡Oh, rey!, en esa isla reinaba otro hijo de Mahārāja Priyavrata, Hiraṇyaretā, quien la dividió en siete partes y entregó una a cada uno de sus siete hijos conforme a los derechos hereditarios. Después de esto, el rey se retiró de la vida familiar para ocuparse en austeridades. Los nombres de sus hijos fueron Vasu, Vasudāna, Dṛḍharuci, Stutyavrata, Nābhigupta, Vivikta y Vāmadeva.