Skip to main content

Word for Word Index

tapaḥ-yoga-bala
por austeridad, poder místico y fuerza — Śrīmad-bhāgavatam 7.10.27
tapaḥ caratām
de personas que se dedican a la ejecución de austeridades y penitencias — Śrīmad-bhāgavatam 5.2.15
tapaḥ-dhana
¡oh, sabio, cuya única riqueza es la penitencia! — Śrīmad-bhāgavatam 3.12.36
¡oh, tú, el mejor entre los sabios que ejecutan austeridades! — Śrīmad-bhāgavatam 5.2.15
austeridades realizadas — CC Madhya-līlā 21.133
tapaḥ-dhanaḥ
el gran sabio, cuyo único poder era su austeridad, o que realizaba austeridades. — Śrīmad-bhāgavatam 9.15.24
tapaḥ-dīpita-manyavaḥ
cuya ira se había encendido debido al largo tiempo que ejecutaron austeridad — Śrīmad-bhāgavatam 6.4.5
tapaḥ-ghnam
que echa por tierra las austeridades — Śrīmad-bhāgavatam 5.2.15
tapaḥ-mayam
el objetivo de toda austeridad — Śrīmad-bhāgavatam 4.14.21
tapaḥ-mayaḥ
la austeridad personificada — Śrīmad-bhāgavatam 2.4.19
sometido exitosamente a todas las austeridades — Śrīmad-bhāgavatam 2.6.35
debido a las rigurosas austeridades — Śrīmad-bhāgavatam 7.3.4
na tapaḥ
ni austeridad — Śrīmad-bhāgavatam 7.7.51-52
tapaḥ-niṣṭha
aquellos que llevan a cabo austeridades — CC Ādi-līlā 17.260
tapaḥ-niṣṭhena
con el objetivo de ejecutar austeridades — Śrīmad-bhāgavatam 7.3.20
tapaḥ-niṣṭhāḥ
muy apegados a austeridades y penitencias — Śrīmad-bhāgavatam 7.15.1
param-tapaḥ
el castigador de los enemigos — Bg. 2.9
tapaḥ-prabhāvasya
por la influencia de la austeridad — Śrīmad-bhāgavatam 4.12.41
tapaḥ-yoga-prabhāvāṇām
de aquellos que obtienen su poder mediante austeridades y la práctica del yoga místico — Śrīmad-bhāgavatam 7.3.37-38
tapaḥ-siddhaḥ
perfecto en la ejecución de austeridades — Śrīmad-bhāgavatam 7.3.17
sva-tapaḥ
penitencias personales — Śrīmad-bhāgavatam 2.7.6
tapaḥ-sāram
la esencia de todas las austeridades — Śrīmad-bhāgavatam 8.16.60
tapaḥ-yajñāḥ
sacrificio mediante austeridades — Bg. 4.28
tapaḥ
penitencia — Bg. 7.9, Bg. 10.4-5, Bg. 17.19, Bg. 17.28, Bg. 18.5, Śrīmad-bhāgavatam 2.7.5, Śrīmad-bhāgavatam 2.7.39, Śrīmad-bhāgavatam 2.9.8, Śrīmad-bhāgavatam 2.9.23
la austeridad — Bg. 16.1-3, Bg. 17.7
austeridades — Bg. 17.5-6, Śrīmad-bhāgavatam 2.2.23, Śrīmad-bhāgavatam 9.4.70, CC Madhya-līlā 11.190
austeridad — Bg. 17.14, Bg. 17.15, Bg. 17.16, Bg. 17.17, Bg. 17.18, Bg. 18.42, Śrīmad-bhāgavatam 1.2.28-29, Śrīmad-bhāgavatam 1.17.24, Śrīmad-bhāgavatam 1.17.42, Śrīmad-bhāgavatam 2.5.16, Śrīmad-bhāgavatam 10.7.32, CC Madhya-līlā 8.147, CC Madhya-līlā 9.114, CC Madhya-līlā 11.192, CC Madhya-līlā 19.72, CC Antya-līlā 16.27
y penitencia — Bg. 17.24
y la penitencia — Bg. 17.25, Bg. 18.3, Bg. 18.5
penitencia. — Śrīmad-bhāgavatam 1.3.9, Śrīmad-bhāgavatam 2.9.22, Śrīmad-bhāgavatam 2.9.24
fiel a la responsabilidad — Śrīmad-bhāgavatam 1.16.26-30
penitencias — Śrīmad-bhāgavatam 1.16.32-33
el sistema planetario que se encuentra por encima de Janas — Śrīmad-bhāgavatam 2.1.28
penitencia — Śrīmad-bhāgavatam 3.4.22, Śrīmad-bhāgavatam 3.9.26, Śrīmad-bhāgavatam 3.9.30, Śrīmad-bhāgavatam 3.12.18, Śrīmad-bhāgavatam 3.12.41, Śrīmad-bhāgavatam 3.21.6, Śrīmad-bhāgavatam 4.30.39-40, Śrīmad-bhāgavatam 5.8.23
penitencias — Śrīmad-bhāgavatam 3.7.41, Śrīmad-bhāgavatam 3.9.18, Śrīmad-bhāgavatam 3.10.4, Śrīmad-bhāgavatam 6.5.4-5, Śrīmad-bhāgavatam 8.24.10
austeridad — Śrīmad-bhāgavatam 3.12.11, Śrīmad-bhāgavatam 3.15.19, Śrīmad-bhāgavatam 3.20.53, Śrīmad-bhāgavatam 3.28.4, Śrīmad-bhāgavatam 3.33.29, Śrīmad-bhāgavatam 4.2.26, Śrīmad-bhāgavatam 4.6.9, Śrīmad-bhāgavatam 4.6.35, Śrīmad-bhāgavatam 4.21.42, Śrīmad-bhāgavatam 4.25.2, Śrīmad-bhāgavatam 4.28.35-36, Śrīmad-bhāgavatam 5.2.15, Śrīmad-bhāgavatam 5.5.24, Śrīmad-bhāgavatam 5.18.22, Śrīmad-bhāgavatam 6.2.17, Śrīmad-bhāgavatam 6.4.49-50, Śrīmad-bhāgavatam 6.8.11, Śrīmad-bhāgavatam 7.3.2, Śrīmad-bhāgavatam 7.3.8, Śrīmad-bhāgavatam 7.3.9-10, Śrīmad-bhāgavatam 7.3.12, Śrīmad-bhāgavatam 7.8.43, Śrīmad-bhāgavatam 7.9.9, Śrīmad-bhāgavatam 7.9.46, Śrīmad-bhāgavatam 7.10.65-66, Śrīmad-bhāgavatam 7.11.6, Śrīmad-bhāgavatam 7.15.19, Śrīmad-bhāgavatam 8.8.20, Śrīmad-bhāgavatam 8.18.29, Śrīmad-bhāgavatam 8.19.36, Śrīmad-bhāgavatam 9.6.39-40, Śrīmad-bhāgavatam 9.9.29, Śrīmad-bhāgavatam 10.4.39, CC Ādi-līlā 6.74, CC Madhya-līlā 24.54
el planeta Tapoloka — Śrīmad-bhāgavatam 3.13.25
el sistema planetario Tapoloka — Śrīmad-bhāgavatam 3.13.44
en austeridad — Śrīmad-bhāgavatam 3.23.7
austeridades — Śrīmad-bhāgavatam 3.24.3, Śrīmad-bhāgavatam 3.32.34-36, Śrīmad-bhāgavatam 4.7.14, Śrīmad-bhāgavatam 4.23.7, Śrīmad-bhāgavatam 4.24.79, Śrīmad-bhāgavatam 4.29.42-44, Śrīmad-bhāgavatam 5.19.9, Śrīmad-bhāgavatam 5.26.30, Śrīmad-bhāgavatam 6.13.16, Śrīmad-bhāgavatam 7.3.3, Śrīmad-bhāgavatam 7.14.27-28, Śrīmad-bhāgavatam 8.1.8, Śrīmad-bhāgavatam 8.11.35, Śrīmad-bhāgavatam 8.16.61, Śrīmad-bhāgavatam 9.23.25, Śrīmad-bhāgavatam 10.3.36, CC Ādi-līlā 4.156, CC Ādi-līlā 17.76, CC Madhya-līlā 21.112