Skip to main content

Word for Word Index

ahaḥ-patiḥ
el sol. — Śrīmad-bhāgavatam 8.10.25
apām-patiḥ
Varuṇa, el señor de las aguas — Śrīmad-bhāgavatam 4.14.26-27
bhū-patiḥ
el rey — Śrīmad-bhāgavatam 4.18.12
camū-patiḥ
general de los ejércitos — Śrīmad-bhāgavatam 8.10.16-18
daitya-patiḥ
mi padre, Hiraṇyakaśipu, el señor de los demonios — Śrīmad-bhāgavatam 7.7.13
damayantī-patiḥ
el esposo de Damayantī — Śrīmad-bhāgavatam 9.9.18
dharma-patiḥ
el padre de la vida religiosa — Śrīmad-bhāgavatam 2.9.40
durga-patiḥ
el comandante de un fortín — Śrīmad-bhāgavatam 3.14.20
tat-dvīpa-patiḥ
el soberano de la isla — Śrīmad-bhāgavatam 5.20.14
sapta-dvīpa-vatī-patiḥ
Māndhātā, que era el rey del mundo entero, que está formado por siete islas — Śrīmad-bhāgavatam 9.6.47
sapta-dvīpa-patiḥ
el amo del mundo entero, que está formado por siete islas — Śrīmad-bhāgavatam 9.18.46
dāsyāḥ patiḥ
el esposo de una prostituta — Śrīmad-bhāgavatam 6.2.45
dāsī-patiḥ
el esposo de una prostituta o mujer de baja clase — Śrīmad-bhāgavatam 6.1.21
gandharva-patiḥ
el rey de Gandharvaloka, Citraratha — Śrīmad-bhāgavatam 6.8.39
girām patiḥ
el señor del habla (Brahmā) — Śrīmad-bhāgavatam 3.26.61
gṛha-patiḥ
jefe de familia — Śrīmad-bhāgavatam 5.26.35
el señor de los asuntos familiares, aunque guiado por sacerdotes — Śrīmad-bhāgavatam 8.20.1
Mahārāja Nimi — Śrīmad-bhāgavatam 9.13.2
cabeza de familia — CC Madhya-līlā 13.80
iḍaḥ-patiḥ
el rey — Śrīmad-bhāgavatam 4.8.18
jagat-patiḥ
el Señor de la creación. — Śrīmad-bhāgavatam 1.3.25
el amo del universo — Śrīmad-bhāgavatam 8.9.20
el amo del universo entero — Śrīmad-bhāgavatam 8.24.31
jagataḥ patiḥ
el amo del universo. — Śrīmad-bhāgavatam 8.5.9
jagatī-patiḥ
el rey — Śrīmad-bhāgavatam 4.8.70
el rey del mundo — Śrīmad-bhāgavatam 4.23.32
el emperador de todo el universo — Śrīmad-bhāgavatam 5.1.23
el amo del universo — Śrīmad-bhāgavatam 5.1.29
kaivalya-patiḥ
el amo de kaivalya, la unidad, es decir, el dador de sāyujya-muktiŚrīmad-bhāgavatam 5.5.35
kapi-patiḥ
Hanumānjī, o Vajrāṅgajī — CC Madhya-līlā 22.136
kula-patiḥ
el cabeza de la asamblea — Śrīmad-bhāgavatam 1.4.1
el amo de la dinastía — Śrīmad-bhāgavatam 5.6.18
jefe de la familia — CC Ādi-līlā 8.19
kurukṣetra-patiḥ
el rey de Kurukṣetra — Śrīmad-bhāgavatam 9.22.4-5
loka-patiḥ
líder público — Śrīmad-bhāgavatam 1.17.41
el propietario de todos los planetas — Śrīmad-bhāgavatam 2.4.20
madhu-patiḥ
el amo de Madhu (Kṛṣṇa) — Śrīmad-bhāgavatam 1.10.18
mahā-vibhūti-patiḥ
el amo de todas las potencias inconcebibles — Śrīmad-bhāgavatam 5.20.40
mahī-patiḥ
el rey — Śrīmad-bhāgavatam 1.19.1
el rey — Śrīmad-bhāgavatam 4.18.28, Śrīmad-bhāgavatam 8.24.16