Skip to main content

Text 216

Text 216

Texto

Verš

rādhā-saṅge yadā bhāti
tadā ‘madana-mohanaḥ’
anyathā viśva-moho ’pi
svayaṁ ‘madana-mohitaḥ’
rādhā-saṅge yadā bhāti
tadā ‘madana-mohanaḥ’
anyathā viśva-moho ’pi
svayaṁ ‘madana-mohitaḥ’

Palabra por palabra

Synonyma

rādhā-saṅge — con Śrīmatī Rādhārāṇī; yadā — cuando; bhāti — brilla; tadā — en ese momento; madana-mohanaḥ — el que cautiva la mente de Cupido; anyathā — de no ser así; viśva-mohaḥ — el que encanta al universo entero; api — a pesar de que; svayam — personalmente; madana-mohitaḥ — encantado por Cupido.

rādhā-saṅge — se Śrīmatī Rādhārāṇī; yadā — když; bhāti — září; tadā — tehdy; madana-mohanaḥ — ten, který okouzluje mysl Amora; anyathā — jinak; viśva-mohaḥ — ten, který okouzluje celý vesmír; api — i když; svayam — osobně; madana-mohitaḥ — okouzlený Amorem.

Traducción

Překlad

El loro hembra dijo: «Cuando está con Rādhārāṇī, el Señor Śrī Kṛṣṇa es el encantador de Cupido; pero, cuando está solo, Él mismo Se ve cautivado por sentimientos eróticos, aunque Él encante al universo entero».

Samička řekla: „Když je Pán Śrī Kṛṣṇa s Rādhārāṇī, dokáže okouzlit Amora. O samotě je však sám okouzlený erotickými pocity, i když okouzluje celý vesmír.“

Significado

Význam

Éste es otro verso del Govinda-līlāmṛta (13.32).

Toto je další verš z Govinda-līlāmṛty (13.32).