Skip to main content

CC Madhya 17.216

Bengali

রাধা-সঙ্গে যদা ভাতি তদা ‘মদনমোহনঃ’ ।
অন্যথা বিশ্বমোহোঽপি স্বয়ং ‘মদনমোহিতঃ’ ॥ ২১৬ ॥

Text

rādhā-saṅge yadā bhāti
tadā ‘madana-mohanaḥ’
anyathā viśva-moho ’pi
svayaṁ ‘madana-mohitaḥ’

Synonyms

rādhā-saṅge — with Śrīmatī Rādhārāṇī; yadā — when; bhāti — shines; tadā — at that time; madana-mohanaḥ — the enchanter of the mind of Cupid; anyathā — otherwise; viśva-mohaḥ — the enchanter of the whole universe; api — even though; svayam — personally; madana-mohitaḥ — enchanted by Cupid.

Translation

The female parrot said, “When Lord Śrī Kṛṣṇa is with Rādhārāṇī, He is the enchanter of Cupid; otherwise, when He is alone, He Himself is enchanted by erotic feelings even though He enchants the whole universe.”

Purport

This is another verse from the Govinda-līlāmṛta (13.32).