Skip to main content

Word for Word Index

anyathā
otro. — Bg. 13.8-12, CC Madhya-līlā 6.242
aparte — Śrīmad-bhāgavatam 1.5.14
por otros medios. — Śrīmad-bhāgavatam 1.5.40
de lo contrario — Śrīmad-bhāgavatam 1.14.44, Śrīmad-bhāgavatam 1.19.36, Śrīmad-bhāgavatam 2.2.3, Śrīmad-bhāgavatam 2.10.6
por el contrario — Śrīmad-bhāgavatam 4.20.14, Śrīmad-bhāgavatam 4.26.8
de otra manera — Śrīmad-bhāgavatam 4.29.Text 29.2b, Śrīmad-bhāgavatam 7.10.4
de otro modo — Śrīmad-bhāgavatam 5.19.5, Śrīmad-bhāgavatam 5.24.20, Śrīmad-bhāgavatam 7.2.49, Śrīmad-bhāgavatam 9.3.21
de otra forma — Śrīmad-bhāgavatam 6.2.33, Śrīmad-bhāgavatam 6.16.45, Śrīmad-bhāgavatam 10.3.44, CC Madhya-līlā 16.232
por cualquier otro medio. — Śrīmad-bhāgavatam 6.2.46
exactamente lo contrario — Śrīmad-bhāgavatam 7.3.11
sin tener esa relación de amo y sirviente — Śrīmad-bhāgavatam 7.10.6
de otra manera. — Śrīmad-bhāgavatam 7.13.16-17
todo lo contrario. — Śrīmad-bhāgavatam 9.4.70
de lo contrario — Śrīmad-bhāgavatam 9.9.4
de lo contrario forma — CC Ādi-līlā 4.35
de otro modo. — CC Ādi-līlā 7.76
de otra manera. — CC Ādi-līlā 17.21
de modo diferente — CC Ādi-līlā 17.25
de otro modo — CC Madhya-līlā 5.33
otra cosa — CC Madhya-līlā 7.22
de no ser así — CC Madhya-līlā 17.216
otra — CC Madhya-līlā 24.135
de no ser así — CC Antya-līlā 1.87
y de otra forma — CC Antya-līlā 9.44
alternativa — Īśo 2
nanu anyathā
de no ser así — Śrīmad-bhāgavatam 3.1.44
na anyathā
de ninguna otra forma — Śrīmad-bhāgavatam 4.1.30
con ningún otro objetivo — Śrīmad-bhāgavatam 10.8.4
nada más. — Śrīmad-bhāgavatam 10.12.42
ningún otro propósito — CC Madhya-līlā 8.40
gantum anyathā
resultar de otra forma — Śrīmad-bhāgavatam 8.17.17
nāhika anyathā
es seguro. — CC Antya-līlā 15.45