Skip to main content

Text 141

Text 141

Texto

Text

eta bali tāre snāna bhojana karāñā
āpana bhavana āilā tāre āśvāsiyā
eta bali tāre snāna bhojana karāñā
āpana bhavana āilā tāre āśvāsiyā

Palabra por palabra

Synonyms

eta bali — tras decir esto; tāre — a él; snāna bhojana karāñā — animando a bañarse y a tomar prasādam; āpana bhavana — a su propia morada; āilā — regresó; tāre āśvāsiyā — tras tranquilizarle.

eta bali — saying this; tāre — him; snāna bhojana karāñā — inducing to bathe and take prasādam; āpana bhavana — to his own place; āilā — returned; tāre āśvāsiyā — assuring him.

Traducción

Translation

Con estas palabras, Svarūpara Dāmodara Gosvāmī animó a Haridāsa a que se bañara y tomara prasādam. Cuando le hubo tranquilizado, regresó a su casa.

Having said this, Svarūpa Dāmodara Gosvāmī induced Haridāsa to bathe and take prasādam. After thus reassuring him, he returned home.