Skip to main content

Word for Word Index

bhadra karāñā
tras hacer agradable — CC Madhya-līlā 20.70
bhikṣā karāñā
después de ofrecer prasādamCC Madhya-līlā 6.46
tras ofrecer almuerzo — CC Madhya-līlā 9.84
después de dar el almuerzo — CC Madhya-līlā 9.353
tras ofrecer el almuerzo — CC Madhya-līlā 19.249
bhojana karāñā
al alimentar — CC Madhya-līlā 3.204
tras dar de comer — CC Antya-līlā 15.94
snāna bhojana karāñā
animando a bañarse y a tomar prasādamCC Antya-līlā 2.141
ṭhākura darśana karāñā
tras llevarle a ver a la Deidad — CC Antya-līlā 6.148
karāñā
al terminar — CC Madhya-līlā 4.61
tras hacer que estuviera — CC Madhya-līlā 4.205
inducía — CC Madhya-līlā 9.66
causar — CC Antya-līlā 20.53
ācamana karāñā
tras traer agua para que Śrī Caitanya Mahāprabhu Se lavase la boca, las manos y las piernas — CC Madhya-līlā 15.254
madhyāhna karāñā
tras disponer lo necesario para Su baño — CC Madhya-līlā 19.84
karāñā sammilana
tras hacer que se encuentren — CC Antya-līlā 19.47
snāna karāñā
tras bañarle — CC Antya-līlā 15.93
tras hacer bañarse — CC Antya-līlā 18.119
āhāra karāñā
hacer que alguien coma — CC Antya-līlā 8.73

Filter by hierarchy