Skip to main content

Word for Word Index

advaita-bhavana
a la casa de Advaita Ācārya. — CC Madhya-līlā 3.139
a casa de Advaita Prabhu. — CC Madhya-līlā 7.19
bhavana-uttame
casa brillante — Śrīmad-bhāgavatam 4.9.60
bhavana
casas — Śrīmad-bhāgavatam 5.24.8, Śrīmad-bhāgavatam 5.24.9
creación — Śrīmad-bhāgavatam 8.17.9
toda la casa. — CC Ādi-līlā 14.76
casa. — CC Ādi-līlā 17.225
a mi casa — CC Madhya-līlā 5.104
a la casa. — CC Madhya-līlā 7.138
la fuente original — CC Madhya-līlā 14.221
tri-bhuvana-ātma-bhavana
¡oh, Señor!, Tú eres el refugio de los tres mundos, pues eres la Superalma de los tres mundos — Śrīmad-bhāgavatam 6.9.40
āpana-bhavana
en Su propia casa. — CC Ādi-līlā 17.98
a su propia casa — CC Madhya-līlā 1.99
a su casa. — CC Madhya-līlā 6.26
a Su propia residencia. — CC Madhya-līlā 16.44
a tu propia casa — CC Antya-līlā 6.143
sārvabhaumera bhavana
a la casa de Sārvabhauma Bhaṭṭācārya — CC Madhya-līlā 6.28
kāśī-miśrera bhavana
la casa de Kāśī Miśra — CC Madhya-līlā 10.21
jagannātha-bhavana
al templo del Señor Jagannātha. — CC Madhya-līlā 12.209
āpana bhavana
a su propia morada — CC Antya-līlā 2.141
sva-bhavana
a Su propia morada. — CC Antya-līlā 20.135
bhūta-bhāvana
¡oh, Tú, el origen de todo! — Bg. 10.15
el engendrador de todo ser viviente — Śrīmad-bhāgavatam 2.5.1
¡oh, protector de todas las entidades vivientes! — Śrīmad-bhāgavatam 4.18.9-10
¡oh, causa de todas las entidades vivientes! — Śrīmad-bhāgavatam 7.10.26
¡oh, causa de la felicidad y la prosperidad de todos ellos! — Śrīmad-bhāgavatam 8.7.21
¡oh, Ser Supremo, bienqueriente de todos, que eres causa de prosperidad! — Śrīmad-bhāgavatam 8.22.21
viśva-bhāvana
el creador del universo — Śrīmad-bhāgavatam 1.11.7
¡oh, bienqueriente del universo entero! — Śrīmad-bhāgavatam 9.4.61
yajña-bhāvana
aquel a quien se comprende por medio de la ejecución de sacrificios — Śrīmad-bhāgavatam 3.13.34
bhāvana
el pensamiento. — CC Madhya-līlā 1.77
consideración. — CC Madhya-līlā 19.235
kṣatriya-bhāvana
la emoción de un kṣatriyaCC Madhya-līlā 20.187
kariyā bhāvana
pensando en — CC Madhya-līlā 22.156-157
bhāvanā karilā
él pensó. — CC Antya-līlā 6.306
bhāvanā
mente fija (en la felicidad) — Bg. 2.66
con sentimiento — Śrīmad-bhāgavatam 4.31.20
liṅga-bhāvanā
identificar el cuerpo material con el ser — Śrīmad-bhāgavatam 7.2.25-26
tat-bhāvanā
pensando en Kṛṣṇa — Śrīmad-bhāgavatam 7.4.40
dāsa-bhāvanā
considerando un sirviente — CC Ādi-līlā 6.77