Skip to main content

Word for Word Index

mādhava-bhede
according to the different opinion about the bodily features of Lord Mādhava — CC Madhya 20.238
bindu-mādhava hari
the Deity known as Lord Bindu Mādhava. — CC Madhya 25.60
bindu-mādhava-daraśane
to see Lord Bindu Mādhava — CC Madhya 19.38
bindu-mādhava-caraṇe
the lotus feet of Bindu Mādhava. — CC Madhya 17.86
mādhava-daraśane
by seeing the Deity, Bindu Mādhava. — CC Madhya 19.41
mādhava-saundarya dekhi’
after seeing the beauty of Lord Bindu Mādhava — CC Madhya 25.62
govinda dāmodara mādhava iti
O Govinda, O Dāmodara, O Mādhava. — ŚB 10.39.31
govinda dāmodara mādhava
O Govinda, O Dāmodara, O Mādhava — CC Antya 19.53
mādhava-dāsa-gṛhe
at the house of Mādhava dāsa — CC Madhya 16.208
mādhava ghoṣa
Mādhava Ghoṣa — CC Madhya 11.88
śrī-mādhava ghoṣa
Śrī Mādhava Ghoṣa — CC Ādi 11.18
mādhava gosāñi
Mādhavendra Purī Gosvāmī — CC Madhya 4.78
mādhava-purīra kathā
the narration of Mādhavendra Purī — CC Madhya 16.32
lalita-mādhava
the Lalita-mādhava. — CC Madhya 1.38
named Lalita-mādhavaCC Antya 1.126
Lalita-mādhavaCC Antya 4.225
mādhava-purīra lāgi’
for Mādhavendra Purī — CC Madhya 4.20
mādhava
O Kṛṣṇa, husband of the goddess of fortune. — Bg. 1.36
O master of all energies. — ŚB 2.9.28
O Lord, husband of the goddess of fortune — ŚB 10.2.33
O Kṛṣṇa — ŚB 10.74.5
my dear Mādhava — ŚB 11.17.3-4
Mādhavendra Purī — CC Ādi 3.95, CC Madhya 4.39, CC Madhya 4.158
Mādhava — CC Ādi 10.115, CC Ādi 10.118, CC Ādi 11.14-15, CC Ādi 11.48, CC Madhya 13.43, CC Madhya 13.73, CC Madhya 18.51, CC Madhya 20.199
Lord Kṛṣṇa — CC Madhya 3.114
the predominating Deity there, Veṇī Mādhava — CC Madhya 17.149
Śrī Kṛṣṇa — CC Madhya 18.12
Mādhava. — CC Madhya 20.195
Bindu Mādhava — CC Madhya 20.216
mādhava purīra
of Mādhavendra Purī — CC Madhya 25.246
mādhava-purīra śiṣya
a disciple of Mādhavendra Purī — CC Madhya 9.285
śrī-mādhava-purīra saṅge
with Śrī Mādhavendra Purī — CC Madhya 9.295
śrī-mādhava
Lord Mādhava — CC Madhya 20.228
śrī-mādhava purī
Śrī Mādhavendra Purī — CC Ādi 13.54-55
mādhava-purīra
of Mādhavendra Purī — CC Madhya 1.96, CC Madhya 4.32, CC Madhya 4.170, CC Madhya 18.129
vidagdha-mādhava
the Vidagdha-mādhavaCC Madhya 1.38
one is named Vidagdha-mādhavaCC Antya 1.126
Vidagdha-mādhavaCC Antya 4.225
mādhava-purīke
to Mādhavendra Purī — CC Madhya 4.132
śrī-mādhava-purī
Śrīla Mādhavendra Purī — CC Madhya 4.21