Skip to main content

CC Ādi 10.118

Bengali

রামদাস, মাধব, আর বাসুদেব ঘোষ ।
প্রভু–সঙ্গে রহে গোবিন্দ পাইয়া সন্তোষ ॥ ১১৮ ॥

Text

rāmadāsa, mādhava, āra vāsudeva ghoṣa
prabhu-saṅge rahe govinda pāiyā santoṣa

Synonyms

rāmadāsa — Rāmadāsa; mādhava — Mādhava; āra — and; vāsudeva ghoṣa — Vāsudeva Ghoṣa; prabhu-saṅge — in the company of Lord Caitanya Mahāprabhu; rahe — remained; govinda — Govinda; pāiyā — feeling; santoṣa — great satisfaction.

Translation

These three were Rāmadāsa, Mādhava Ghoṣa and Vāsudeva Ghoṣa. Govinda Ghoṣa, however, remained with Śrī Caitanya Mahāprabhu at Jagannātha Purī and thus felt great satisfaction.