Skip to main content

Text 22

Text 22

Devanagari

Devanagari

य: प्रियार्थमुतङ्कस्य धुन्धुनामासुरं बली ।
सुतानामेकविंशत्या सहस्रैरहनद् वृत: ॥ २२ ॥

Text

Texto

yaḥ priyārtham utaṅkasya
dhundhu-nāmāsuraṁ balī
sutānām eka-viṁśatyā
sahasrair ahanad vṛtaḥ
yaḥ priyārtham utaṅkasya
dhundhu-nāmāsuraṁ balī
sutānām eka-viṁśatyā
sahasrair ahanad vṛtaḥ

Synonyms

Palabra por palabra

yaḥ — he who; priya-artham — for the satisfaction; utaṅkasya — of the great sage Utaṅka; dhundhu-nāma — of the name Dhundhu; asuram — a demon; balī — very powerful (Kuvalayāśva); sutānām — of sons; eka-viṁśatyā — by twenty-one; sahasraiḥ — thousands; ahanat — killed; vṛtaḥ — surrounded.

yaḥ — aquel que; priya-artham — para la satisfacción; utaṅkasya — del gran sabio Utaṅka; dhundhu-nāma — llamado Dhundhu; asuram — a un demonio; balī — muy poderoso (Kuvalayāśva); sutānām — de hijos; eka-viṁśatyā — por veintiún; sahasraiḥ — miles; ahanat — mató; vṛtaḥ — rodeado.

Translation

Traducción

To satisfy the sage Utaṅka, the greatly powerful Kuvalayāśva killed a demon named Dhundhu. He did this with the assistance of his twenty-one thousand sons.

Para satisfacer al sabio Utaṅka, el muy poderoso Kuvalayāśva mató al demonio Dhundhu. Para hacerlo, contó con la ayuda de sus veintiún mil hijos.