Skip to main content

Text 22

Text 22

Texto

Text

yaḥ priyārtham utaṅkasya
dhundhu-nāmāsuraṁ balī
sutānām eka-viṁśatyā
sahasrair ahanad vṛtaḥ
yaḥ priyārtham utaṅkasya
dhundhu-nāmāsuraṁ balī
sutānām eka-viṁśatyā
sahasrair ahanad vṛtaḥ

Palabra por palabra

Synonyms

yaḥ — aquel que; priya-artham — para la satisfacción; utaṅkasya — del gran sabio Utaṅka; dhundhu-nāma — llamado Dhundhu; asuram — a un demonio; balī — muy poderoso (Kuvalayāśva); sutānām — de hijos; eka-viṁśatyā — por veintiún; sahasraiḥ — miles; ahanat — mató; vṛtaḥ — rodeado.

yaḥ — he who; priya-artham — for the satisfaction; utaṅkasya — of the great sage Utaṅka; dhundhu-nāma — of the name Dhundhu; asuram — a demon; balī — very powerful (Kuvalayāśva); sutānām — of sons; eka-viṁśatyā — by twenty-one; sahasraiḥ — thousands; ahanat — killed; vṛtaḥ — surrounded.

Traducción

Translation

Para satisfacer al sabio Utaṅka, el muy poderoso Kuvalayāśva mató al demonio Dhundhu. Para hacerlo, contó con la ayuda de sus veintiún mil hijos.

To satisfy the sage Utaṅka, the greatly powerful Kuvalayāśva killed a demon named Dhundhu. He did this with the assistance of his twenty-one thousand sons.