Skip to main content

Śrīmad-bhāgavatam 9.6.22

Verš

yaḥ priyārtham utaṅkasya
dhundhu-nāmāsuraṁ balī
sutānām eka-viṁśatyā
sahasrair ahanad vṛtaḥ

Synonyma

yaḥ — ten, kdo; priya-artham — pro uspokojení; utaṅkasya — vznešeného mudrce Utaṅky; dhundhu-nāma — jménem Dhundhu; asuram — démona; balī — velice mocný (Kuvalayāśva); sutānām — synů; eka-viṁśatyā — dvaceti jedna; sahasraiḥ — tisíci; ahanat — zabil; vṛtaḥ — doprovázený.

Překlad

Velice mocný Kuvalayāśva zabil démona jménem Dhundhu, aby uspokojil mudrce Utaṅku. Učinil tak s pomocí svých dvaceti jedna tisíc synů.