Skip to main content

Śrīmad-bhāgavatam 9.6.22

Texto

yaḥ priyārtham utaṅkasya
dhundhu-nāmāsuraṁ balī
sutānām eka-viṁśatyā
sahasrair ahanad vṛtaḥ

Palabra por palabra

yaḥ — aquel que; priya-artham — para la satisfacción; utaṅkasya — del gran sabio Utaṅka; dhundhu-nāma — llamado Dhundhu; asuram — a un demonio; balī — muy poderoso (Kuvalayāśva); sutānām — de hijos; eka-viṁśatyā — por veintiún; sahasraiḥ — miles; ahanat — mató; vṛtaḥ — rodeado.

Traducción

Para satisfacer al sabio Utaṅka, el muy poderoso Kuvalayāśva mató al demonio Dhundhu. Para hacerlo, contó con la ayuda de sus veintiún mil hijos.