Skip to main content

Text 21

Text 21

Devanagari

Devanagari

श्रावस्तस्तत्सुतो येन श्रावस्ती निर्ममे पुरी ।
बृहदश्वस्तु श्रावस्तिस्तत: कुवलयाश्वक: ॥ २१ ॥

Text

Texto

śrāvastas tat-suto yena
śrāvastī nirmame purī
bṛhadaśvas tu śrāvastis
tataḥ kuvalayāśvakaḥ
śrāvastas tat-suto yena
śrāvastī nirmame purī
bṛhadaśvas tu śrāvastis
tataḥ kuvalayāśvakaḥ

Synonyms

Palabra por palabra

śrāvastaḥ — by the name Śrāvasta; tat-sutaḥ — the son of Yuvanāśva; yena — by whom; śrāvastī — of the name Śrāvastī; nirmame — was constructed; purī — the great township; bṛhadaśvaḥ — Bṛhadaśva; tu — however; śrāvastiḥ — begotten by Śrāvasta; tataḥ — from him; kuvalayāśvakaḥ — of the name Kuvalayāśva.

śrāvastaḥ — llamado Śrāvasta; tat-sutaḥ — el hijo de Yuvanāśva; yena — por quien; śrāvastī — con el nombre Śrāvastī; nirmame — fue construida; purī — la gran ciudad; bṛhadaśvaḥ — Bṛhadaśva; tu — sin embargo; śrāvastiḥ — engendrado por Śrāvasta; tataḥ — de él; kuvalayāśvakaḥ — con el nombre Kuvalayāśva.

Translation

Traducción

The son of Yuvanāśva was Śrāvasta, who constructed a township known as Śrāvastī Purī. The son of Śrāvasta was Bṛhadaśva, and his son was Kuvalayāśva. In this way the dynasty increased.

El hijo de Yuvanaśva fue Śrāvasta, que construyó la ciudad de Śrāvastī Purī. El hijo de Śrāvasta fue Bṛhadaśva, cuyo hijo fue Kuvalayāśva. De ese modo creció la dinastía.