Skip to main content

Text 21

Text 21

Devanagari

Devanagari

ततोऽग्निवेश्यो भगवानग्नि: स्वयमभूत् सुत: ।
कानीन इति विख्यातो जातूकर्ण्यो महानृषि: ॥ २१ ॥

Text

Texto

tato ’gniveśyo bhagavān
agniḥ svayam abhūt sutaḥ
kānīna iti vikhyāto
jātūkarṇyo mahān ṛṣiḥ
tato ’gniveśyo bhagavān
agniḥ svayam abhūt sutaḥ
kānīna iti vikhyāto
jātūkarṇyo mahān ṛṣiḥ

Synonyms

Palabra por palabra

tataḥ — from Devadatta; agniveśyaḥ — a son named Agniveśya; bhagavān — the most powerful; agniḥ — the fire-god; svayam — personally; abhūt — became; sutaḥ — the son; kānīnaḥ — Kānīna; iti — thus; vikhyātaḥ — was celebrated; jātūkarṇyaḥ — Jātūkarṇya; mahān ṛṣiḥ — the great saintly person.

tataḥ — de Devadatta; agniveśyaḥ — un hijo llamado Agniveśya; bhagavān — el muy poderoso; agniḥ — el dios del fuego; svayam — personalmente; abhūt — fue; sutaḥ — el hijo; kānīnaḥ — Kānīna; iti — así; vikhyātaḥ — fue famoso; jātūkarṇyaḥ — Jātūkarṇya; mahān ṛṣiḥ — la gran persona santa.

Translation

Traducción

From Devadatta came a son known as Agniveśya, who was the fire-god Agni himself. This son, who was a celebrated saint, was well known as Kānīna and Jātūkarṇya.

El hijo de Devadatta se llamó Agniveśya, que era el dios del fuego, Agni en persona. Ese hijo fue un santo famoso, bien conocido con los nombres de Kānīna y Jātūkarṇya.

Purport

Significado

Agniveśya was also known as Kānīna and Jātūkarṇya.

Agniveśya también fue conocido con los nombres de Kānīna y Jātūkarṇya.