Skip to main content

Text 14

VERSO 14

Devanagari

Devanagari

तस्मादुदावसुस्तस्य पुत्रोऽभून्नन्दिवर्धन: ।
तत: सुकेतुस्तस्यापि देवरातो महीपते ॥ १४ ॥

Text

Texto

tasmād udāvasus tasya
putro ’bhūn nandivardhanaḥ
tataḥ suketus tasyāpi
devarāto mahīpate
tasmād udāvasus tasya
putro ’bhūn nandivardhanaḥ
tataḥ suketus tasyāpi
devarāto mahīpate

Synonyms

Sinônimos

tasmāt — from Mithila; udāvasuḥ — a son named Udāvasu; tasya — of him (Udāvasu); putraḥ — son; abhūt — was born; nandivardhanaḥ — Nandivardhana; tataḥ — from him (Nandivardhana); suketuḥ — a son named Suketu; tasya — of him (Suketu); api — also; devarātaḥ — a son named Devarāta; mahīpate — O King Parīkṣit.

tasmāt — de Mithila; udāvasuḥ — um filho chamado Udāvasu; tasya — dele (Udāvasu); putraḥ — filho; abhūt — nasceu; nandivardhanaḥ — Nandivardhana; tataḥ — dele (Nandivardhana); suketuḥ — um filho chamado Suketu; tasya — dele (Suketu); api — também; devarātaḥ — um filho chamado Devarāta; mahīpate — ó rei Parīkṣit.

Translation

Tradução

O King Parīkṣit, from Mithila came a son named Udāvasu; from Udāvasu, Nandivardhana; from Nandivardhana, Suketu; and from Suketu, Devarāta.

De Mithila, ó rei Parīkṣit, surgiu um filho chamado Udāvasu; de Udāvasu, Nandivardhana; de Nandivardhana, Suketu, e de Suketu, Devarāta.