Skip to main content

Text 14

Text 14

Devanagari

Devanagari

तस्मादुदावसुस्तस्य पुत्रोऽभून्नन्दिवर्धन: ।
तत: सुकेतुस्तस्यापि देवरातो महीपते ॥ १४ ॥

Text

Texto

tasmād udāvasus tasya
putro ’bhūn nandivardhanaḥ
tataḥ suketus tasyāpi
devarāto mahīpate
tasmād udāvasus tasya
putro ’bhūn nandivardhanaḥ
tataḥ suketus tasyāpi
devarāto mahīpate

Synonyms

Palabra por palabra

tasmāt — from Mithila; udāvasuḥ — a son named Udāvasu; tasya — of him (Udāvasu); putraḥ — son; abhūt — was born; nandivardhanaḥ — Nandivardhana; tataḥ — from him (Nandivardhana); suketuḥ — a son named Suketu; tasya — of him (Suketu); api — also; devarātaḥ — a son named Devarāta; mahīpate — O King Parīkṣit.

tasmāt — de Mithila; udāvasuḥ — un hijo llamado Udāvasu; tasya — de él (de Udāvasu); putraḥ — hijo; abhūt — nació; nandivardhanaḥ — Nandivardhana; tataḥ — de él (de Nandivardhana); suketuḥ — un hijo llamado Suketu; tasya — de él (de Suketu); api — también; devarātaḥ — un hijo llamado Devarāta; mahīpate — ¡oh, rey Parīkṣit!

Translation

Traducción

O King Parīkṣit, from Mithila came a son named Udāvasu; from Udāvasu, Nandivardhana; from Nandivardhana, Suketu; and from Suketu, Devarāta.

¡Oh, rey Parīkṣit!, Mithila tuvo un hijo llamado Udāvasu; de Udāvasu nació Nandivardhana; de Nandivardhana nació Suketu; y de Suketu, Devarāta.