Skip to main content

Text 14

Sloka 14

Devanagari

Dévanágarí

तस्मादुदावसुस्तस्य पुत्रोऽभून्नन्दिवर्धन: ।
तत: सुकेतुस्तस्यापि देवरातो महीपते ॥ १४ ॥

Text

Verš

tasmād udāvasus tasya
putro ’bhūn nandivardhanaḥ
tataḥ suketus tasyāpi
devarāto mahīpate
tasmād udāvasus tasya
putro ’bhūn nandivardhanaḥ
tataḥ suketus tasyāpi
devarāto mahīpate

Synonyms

Synonyma

tasmāt — from Mithila; udāvasuḥ — a son named Udāvasu; tasya — of him (Udāvasu); putraḥ — son; abhūt — was born; nandivardhanaḥ — Nandivardhana; tataḥ — from him (Nandivardhana); suketuḥ — a son named Suketu; tasya — of him (Suketu); api — also; devarātaḥ — a son named Devarāta; mahīpate — O King Parīkṣit.

tasmāt — Mithilovi; udāvasuḥ — syn, který se jmenoval Udāvasu; tasya — jeho (Udāvasua); putraḥ — syn; abhūt — narodil se; nandivardhanaḥ — Nandivardhana; tataḥ — jemu (Nandivardhanovi); suketuḥ — syn jménem Suketu; tasya — jeho (Suketua); api — také; devarātaḥ — syn jménem Devarāta; mahīpate — ó králi Parīkṣite.

Translation

Překlad

O King Parīkṣit, from Mithila came a son named Udāvasu; from Udāvasu, Nandivardhana; from Nandivardhana, Suketu; and from Suketu, Devarāta.

Ó králi Parīkṣite, Mithilovi se narodil syn jménem Udāvasu, Udāvasuovi Nandivardhana, jemu Suketu a tomu zase Devarāta.