Skip to main content

Text 15

VERSO 15

Devanagari

Devanagari

तस्माद् बृहद्रथस्तस्य महावीर्य: सुधृत्पिता ।
सुधृतेर्धृष्टकेतुर्वै हर्यश्वोऽथ मरुस्तत: ॥ १५ ॥

Text

Texto

tasmād bṛhadrathas tasya
mahāvīryaḥ sudhṛt-pitā
sudhṛter dhṛṣṭaketur vai
haryaśvo ’tha marus tataḥ
tasmād bṛhadrathas tasya
mahāvīryaḥ sudhṛt-pitā
sudhṛter dhṛṣṭaketur vai
haryaśvo ’tha marus tataḥ

Synonyms

Sinônimos

tasmāt — from Devarāta; bṛhadrathaḥ — a son named Bṛhadratha; tasya — of him (Bṛhadratha); mahāvīryaḥ — a son named Mahāvīrya; sudhṛt-pitā — he became the father of King Sudhṛti; sudhṛteḥ — from Sudhṛti; dhṛṣṭaketuḥ — a son named Dhṛṣṭaketu; vai — indeed; haryaśvaḥ — his son was Haryaśva; atha — thereafter; maruḥ — Maru; tataḥ — thereafter.

tasmāt — de Devarāta; bṛhadrathaḥ — um filho chamado Bṛhadratha; tasya — dele (Bṛhadratha); mahāvīryaḥ — um filho chamado Mahāvīrya; sudhṛt-pitā — ele se tornou o pai do rei Sudhṛti; sudhṛteḥ — de Su­dhṛti; dhṛṣṭaketuḥ — um filho chamado Dhṛṣṭaketu; vai — na verda­de; haryaśvaḥ — seu filho foi Haryaśva; atha — depois disso; maruḥ — Maru; tataḥ — em seguida.

Translation

Tradução

From Devarāta came a son named Bṛhadratha and from Bṛhadratha a son named Mahāvīrya, who became the father of Sudhṛti. The son of Sudhṛti was known as Dhṛṣṭaketu, and from Dhṛṣṭaketu came Haryaśva. From Haryaśva came a son named Maru.

De Devarāta, veio um filho chamado Bṛhadratha e, deste, um filho chamado Mahāvīrya, que se tornou o pai de Sudhṛti. O filho de Sudhṛti era conhecido como Dhṛṣṭaketu, e de Dhṛṣṭaketu veio Harya­śva. De Haryaśva, veio um filho chamado Maru.