Skip to main content

Text 15

Sloka 15

Devanagari

Dévanágarí

तस्माद् बृहद्रथस्तस्य महावीर्य: सुधृत्पिता ।
सुधृतेर्धृष्टकेतुर्वै हर्यश्वोऽथ मरुस्तत: ॥ १५ ॥

Text

Verš

tasmād bṛhadrathas tasya
mahāvīryaḥ sudhṛt-pitā
sudhṛter dhṛṣṭaketur vai
haryaśvo ’tha marus tataḥ
tasmād bṛhadrathas tasya
mahāvīryaḥ sudhṛt-pitā
sudhṛter dhṛṣṭaketur vai
haryaśvo ’tha marus tataḥ

Synonyms

Synonyma

tasmāt — from Devarāta; bṛhadrathaḥ — a son named Bṛhadratha; tasya — of him (Bṛhadratha); mahāvīryaḥ — a son named Mahāvīrya; sudhṛt-pitā — he became the father of King Sudhṛti; sudhṛteḥ — from Sudhṛti; dhṛṣṭaketuḥ — a son named Dhṛṣṭaketu; vai — indeed; haryaśvaḥ — his son was Haryaśva; atha — thereafter; maruḥ — Maru; tataḥ — thereafter.

tasmāt — Devarātovi; bṛhadrathaḥ — syn jménem Bṛhadratha; tasya — jeho (Bṛhadrathy); mahāvīryaḥ — syn jménem Mahāvīrya; sudhṛt-pitā — stal se otcem krále Sudhṛtiho; sudhṛteḥ — Sudhṛtimu; dhṛṣṭaketuḥ — syn jménem Dhṛṣṭaketu; vai — jistě; haryaśvaḥ — jeho synem byl Haryaśva; atha — poté; maruḥ — Maru; tataḥ — poté.

Translation

Překlad

From Devarāta came a son named Bṛhadratha and from Bṛhadratha a son named Mahāvīrya, who became the father of Sudhṛti. The son of Sudhṛti was known as Dhṛṣṭaketu, and from Dhṛṣṭaketu came Haryaśva. From Haryaśva came a son named Maru.

Devarātovi se narodil syn jménem Bṛhadratha a jemu Mahāvīrya, který se stal otcem Sudhṛtiho. Sudhṛti měl syna zvaného Dhṛṣṭaketu, a tomu se narodil Haryaśva. Haryaśvův syn se jmenoval Maru.