Skip to main content

Text 1

Text 1

Devanagari

Devanagari

श्रीशुक उवाच
एवं विप्रकृतो राजन् बलिर्भगवतासुर: ।
भिद्यमानोऽप्यभिन्नात्मा प्रत्याहाविक्लवं वच: ॥ १ ॥

Text

Texto

śrī-śuka uvāca
evaṁ viprakṛto rājan
balir bhagavatāsuraḥ
bhidyamāno ’py abhinnātmā
pratyāhāviklavaṁ vacaḥ
śrī-śuka uvāca
evaṁ viprakṛto rājan
balir bhagavatāsuraḥ
bhidyamāno ’py abhinnātmā
pratyāhāviklavaṁ vacaḥ

Synonyms

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; evam — thus, as aforementioned; viprakṛtaḥ — having been put into difficulty; rājan — O King; baliḥ — Mahārāja Bali; bhagavatā — by the Personality of Godhead Vāmanadeva; asuraḥ — the King of the asuras; bhidyamānaḥ api — although situated in this uncomfortable position; abhinna-ātmā — without being disturbed in body or mind; pratyāha — replied; aviklavam — undisturbed; vacaḥ — the following words.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; evam — así, como antes se dijo; viprakṛtaḥ — que había sido puesto en dificultades; rājan — ¡oh, rey!; baliḥ — Mahārāja Bali; bhagavatā — por la Personalidad de Dios Vāmanadeva; asuraḥ — el rey de los asuras; bhidyamānaḥ api — pese a la incómoda situación en que se encontraba; abhinna-ātmā — sin verse perturbado física ni mentalmente; pratyāha — contestó; aviklavam — libre de perturbación; vacaḥ — las siguientes palabras.

Translation

Traducción

Śukadeva Gosvāmī said: O King, although the Supreme Personality of Godhead was superficially seen to have acted mischievously toward Bali Mahārāja, Bali Mahārāja was fixed in his determination. Considering himself not to have fulfilled his promise, he spoke as follows.

Śukadeva Gosvāmī dijo: ¡Oh, rey!, aunque pudiera parecer que la Suprema Personalidad de Dios Se había comportado muy mal con Bali Mahārāja, este permanecía fijo en su determinación. Aceptando el hecho de que no había cumplido su promesa, Bali Mahārāja dijo lo siguiente.