Skip to main content

Text 1

Sloka 1

Devanagari

Dévanágarí

श्रीशुक उवाच
एवं विप्रकृतो राजन् बलिर्भगवतासुर: ।
भिद्यमानोऽप्यभिन्नात्मा प्रत्याहाविक्लवं वच: ॥ १ ॥

Text

Verš

śrī-śuka uvāca
evaṁ viprakṛto rājan
balir bhagavatāsuraḥ
bhidyamāno ’py abhinnātmā
pratyāhāviklavaṁ vacaḥ
śrī-śuka uvāca
evaṁ viprakṛto rājan
balir bhagavatāsuraḥ
bhidyamāno ’py abhinnātmā
pratyāhāviklavaṁ vacaḥ

Synonyms

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; evam — thus, as aforementioned; viprakṛtaḥ — having been put into difficulty; rājan — O King; baliḥ — Mahārāja Bali; bhagavatā — by the Personality of Godhead Vāmanadeva; asuraḥ — the King of the asuras; bhidyamānaḥ api — although situated in this uncomfortable position; abhinna-ātmā — without being disturbed in body or mind; pratyāha — replied; aviklavam — undisturbed; vacaḥ — the following words.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; evam — takto, jak bylo uvedeno výše; viprakṛtaḥ — přivedený do úzkých; rājan — ó králi; baliḥ — Mahārāja Bali; bhagavatā — Osobností Božství Vāmanadevem; asuraḥ — král asurů; bhidyamānaḥ api — přestože byl v tak nepříjemném postavení; abhinna-ātmā — nerozrušený v mysli či na těle; pratyāha — odpověděl; aviklavam — nerozrušený; vacaḥ — těmito slovy.

Translation

Překlad

Śukadeva Gosvāmī said: O King, although the Supreme Personality of Godhead was superficially seen to have acted mischievously toward Bali Mahārāja, Bali Mahārāja was fixed in his determination. Considering himself not to have fulfilled his promise, he spoke as follows.

Śukadeva Gosvāmī řekl: Ó králi, Bali Mahārāja byl nezlomný ve svém odhodlání, přestože se k němu Nejvyšší Pán zachoval navenek proradně. Bali uznal, že nesplnil svůj slib, a pronesl tato slova.