Skip to main content

Text 26

Text 26

Devanagari

Devanagari

अहयोऽशनिनि:श्वासा वमन्तोऽग्निं रुषाक्षिभि: ।
अभ्यधावन् गजा मत्ता: सिंहव्याघ्राश्च यूथश: ॥ २६ ॥

Text

Texto

ahayo ’śani-niḥśvāsā
vamanto ’gniṁ ruṣākṣibhiḥ
abhyadhāvan gajā mattāḥ
siṁha-vyāghrāś ca yūthaśaḥ
ahayo ’śani-niḥśvāsā
vamanto ’gniṁ ruṣākṣibhiḥ
abhyadhāvan gajā mattāḥ
siṁha-vyāghrāś ca yūthaśaḥ

Synonyms

Palabra por palabra

ahayaḥ — serpents; aśani — thunderbolts; niḥśvāsāḥ — breathing; vamantaḥ — vomiting; agnim — fire; ruṣā-akṣibhiḥ — with angry eyes; abhyadhāvan — came forward; gajāḥ — elephants; mattāḥ — mad; siṁha — lions; vyāghrāḥ — tigers; ca — also; yūthaśaḥ — in groups.

ahayaḥ — serpientes; aśani — rayos; niḥśvāsāḥ — respirando; vamantaḥ — vomitando; agnim — fuego; ruṣā-akṣibhiḥ — con ojos iracundos; abhyadhāvan — se abalanzaban; gajāḥ — elefantes; mattāḥ — enloquecidos; siṁha — leones; vyāghrāḥ — tigres; ca — también; yūthaśaḥ — en grupos.

Translation

Traducción

Dhruva Mahārāja also saw many big serpents with angry eyes, vomiting forth fire and coming to devour him, along with groups of mad elephants, lions and tigers.

Dhruva Mahārāja vio también muchas grandes serpientes de ojos iracundos, que vomitaban fuego y venían a devorarle, junto con grupos de elefantes enloquecidos, leones y tigres.