Skip to main content

Text 27

Text 27

Devanagari

Devanagari

समुद्र ऊर्मिभिर्भीम: प्लावयन् सर्वतो भुवम् ।
आससाद महाह्राद: कल्पान्त इव भीषण: ॥ २७ ॥

Text

Texto

samudra ūrmibhir bhīmaḥ
plāvayan sarvato bhuvam
āsasāda mahā-hrādaḥ
kalpānta iva bhīṣaṇaḥ
samudra ūrmibhir bhīmaḥ
plāvayan sarvato bhuvam
āsasāda mahā-hrādaḥ
kalpānta iva bhīṣaṇaḥ

Synonyms

Palabra por palabra

samudraḥ — the sea; ūrmibhiḥ — with waves; bhīmaḥ — fierce; plāvayan — inundating; sarvataḥ — in all directions; bhuvam — the earth; āsasāda — came forward; mahā-hrādaḥ — making great sounds; kalpa-ante — (the dissolution) at the end of a kalpa; iva — like; bhīṣaṇaḥ — fearful.

samudraḥ — el mar; ūrmibhiḥ — con olas; bhīmaḥ — feroz; plāvayan — inundando; sarvataḥ — en todas las direcciones; bhuvam — la Tierra; āsasāda — avanzó; mahā-hrādaḥ — haciendo grandes sonidos; kalpa-ante — (la disolución) al final de un kalpa; iva — como; bhīṣaṇaḥ — aterrador.

Translation

Traducción

Then, as if it were the time of the dissolution of the whole world, the fierce sea with foaming waves and great roaring sounds came forward before him.

Luego, como si fuese el momento de la disolución del mundo entero, un mar feroz, de espumosas olas y estruendosos rugidos, avanzó hacia él.